SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ 36 Jaina Literature and Philosophy [23. 10 विड(डं)बिता(5)ह मोहस्त्वां बाधते देव ! न क्वचित् । स्वदासीहतमा कामं निकामं त्वं निहंस्यहो ।। २ ॥ - ( com. ) fol. 3° 0 0 नाथो पतिर्दयोन विज्ञप्यते इत्याह ॥ कृप...तथापि स्वयं गुणवानेव परेषां गुणाध्यानक्षम इत्याह || सा० ।। तं च कमित्याह ॥ जिनमित्यादि ॥१॥ विडंबितो (5)ह etc. ___Ends.- (text ) fol. 50 प्र(प्रा)तिहार्येषु निर्माणसुहिता(5)स्मासु ते प्रभो! । स्पष्टं दृष्टेषु सदृष्टिः को न चित्रीयतेतरां ॥ ८॥ इत्यस्मद(द)बहुव्रीहिबहुत्वरचनांचितः। इत्यमर्त्यकृतो वीरस्तवः स्त(रता)(द) बो(वा)स्तव[:]श्रिये ॥ ९॥ इत्यस्मच्छब्दबहुव्रीहिबदुवचनमयः सुरासुरविज्ञप्तिरूपः स्तवो नवमः ॥ छ ।॥ ९॥ ॥ एवं च समाप्ताऽस्मच्छब्द६३रूपवा( चा ) ( व्वी) नवस्तवी ॥ छ । श्रीदेवसुंदरगुरूत्तमशिष्य मुख्य श्रीज्ञानसागरगुरू(रु)क्रमपद्मरेणोः । श्रीसोमसुंदरगुरोरिति युष्मदस्म दष्टादशस्तवकृतिः कृतिनां मुदे(5)स्तु ॥१॥ एनामष्टादशस्तोत्रीमुद्युक्तो गुरुभक्तितः । अशोधय बुद्धबुद्धिः सोमदेवगणिर्गुणी ॥२॥ छ ॥ ग्रंथान १९० अ० १७ ॥ छ । शुभं भवतु ।' छ ॥छ ।।।।।। छ ।। ,,- ( com.) fol. 5 तेन अमर्त्य शब्देन सुराणां च ग्रहणान्न प्रक्रमभंगप्रसंगः । वास्तवश्रिये शिवसंपदे ॥ ९ इति नवमस्तवावचूरिः ॥ छ ॥ ९॥ ॥ इति अष्टादशस्तोच्या मुनिनिधिमनुमिते ॥ १४९७ ॥ वर्षे परमगुरुश्री'तप'गच्छनायकभट्टारकपुरंदरश्रीपूज्यश्रीसोमसुंदरसूरिराजकृतायास्तच्छिष्याणुसोमदेवगणिरचिता संक्षिप्ता()वचूर्णिणः॥ छ । ससूत्रं सर्वाग्रं ४०२ । छ।। छ । सं० १५०८ वर्षे फाल्गुण वदि तृतीया बुधदिने में तेजा लिखितं ॥ छ । ॥ छ ॥ छ । शुभं भवतु ।। (९) । भट्टारिकश्रीसोमसुंदरमरिशिष्य उदयराज. मुणि चिरं चिरकालं भवति ॥ N. E. - For additional information see No. 22. 2n Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018037
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 1 Hymnology
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1957
Total Pages402
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy