SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ 23.) Hymnology: Śvetambara works the left-hand margin is gone in the case of all the foll.; condition on the whole good ; the Ist fol. is missing ; so this work and its avacūrņi begin abruptly; instead of all the stavas of युष्मच्छन्दनस्तवी we have a part of the ath and stavas five to nine; the last ends on fol. 36; this is follow- S ed by अस्मच्छन्दनवस्तवी with avacārni, the former commenc ing on fol. 3° and ending on fol. 5". Age.— Samvat 1508. Begins.- ( text ) fol. 2a भ्यां कृतार्थो(5)स्मि जिनेश्वर[:] ॥ २ अभितः कृपाणधाराप्रतिफलनवशत्रिरूपितत्वाभ्यां । व्र(त्व)भक्त्या धरणेद्रो नमिविनमिभ्यामदाद् विद्याः । ३ जटाभ्यां शोभितस्वर्णवर्णत्वाभ्यां तवासंयोः । श्रीमेरोः पाश्व(श्व)योनीलवनालीभ्यामिवाभवत् ।। ४ - (com. ) fol. 2 दर्वा अंग सस्क्रिया चर्चिकां समालभनं चर्वेति वचनाता ।। तां कुरुतः णिजि चर्चयतः कर्मणि चर्चसे रम इति चर्चितः २ स्वं याभ्यां ताभ्यां ॥२॥ अभित उभयत इत्यर्थः । कृपाणघारायां प्रतिफलनस्य प्रतिबिंब । etc. - (text ) fol. 3° ज्ञानातिशयगुणा भरतैरावतविदेहसर्वजिनाः। अन्योन्यतुलितरायं मन(म) यूयं दत्त शिवसौख्यं ।। ८ युष्मत्पदान्यपदसत्कबहुत्वगर्भ___ मुग्धोक्तिभिः स्तुतिपथं गमिता मयेत्थं श्रीज्ञानसागरसमाः समतीर्थनाथाः श्रीसोमसुंदरगुणा ददतु प्रसादं ॥ ९ ॥ 25 इति युष्मच्छब्दबहुव्रीहिबहुवचनगर्भः सर्वजिनस्तवो नवमः २० ... एवं च समाप्ता युष्माच्छन्दविषष्टिरूपरचनांकिता क्षुल्लादिबुद्धिव्युत्पत्तये 'तपागच्छाधिराजश्रीसोमसुंदरसूरिभिविरचिता नवस्तवी ॥ छ । - (text ) fol. 30 अथास्मच्छष्ट (ब्द)त्रिषष्टिरूपांकिता नवस्तवी आरभ्यते । छ ।॥ २०॥ जिनं निरस्त जिनं भाजनं गुणसंपदां ।। कृपापण्यापणं नाथं ! किंचिद् विज्ञापयाभ्यहं ।। १॥ 30 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018037
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 1 Hymnology
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1957
Total Pages402
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy