SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ Hymnology: Svetāmbara works 13 इत्थं देवेंद्रसंघप्रणत(नर)पति हाददस्तीर्थनाथो भद्रं दद्यादरः सो(5)ति(भि)नन(त)तिततिप्राप्तिदः प्राप्तमुक्तिः । ख्यातः श्रीवाचकज्ञानविमलसुगुरु(रू)णां प्रसादाद्धि यस्य चक्रे श्रीवल्लभेन प्रदलदशशतांभोजगर्भस्तबो(5)यम्म(म) ॥५५॥ Ends. -( com.) fol. 14 अरः श्रीअरनाथजिनः भद्रं मंगलं दद्यात् प्रयच्छतु सः । कः यस्य अयं प्रत्यक्षः इत्थं अमुना प्रकारेण प्रदलदशशतांभोजगर्भस्तवः प्रकृष्टं दलानां पत्राणां दशशत(तानां) सहस्राणां यस्मिस्तत प्रदलदशशतं तच्च तत अंभोजं च प प्रदलदशशतांभोज तदर्भो यस्मिन् स प्रदलदशशतांभोजगर्भः म चासौ स्तवश्व स्तवनं प्रदलदशशतांभोजस्तयः चक्रे अकारि केन श्रीवल्लभाख्येन साधुनेत्यर्थः करमात् ख्यात(:) श्रीवाचकज्ञानविमलसुगुरूणां प्रसादात् 10 हीति निश्चये किंभूतः अरः देवेंद्रसंघप्रणतनरपतिलाददः सुरेंद्रनिकरनम्रमनुजे. श्वरप्रमोददायकः पुनः कि(०) अरः तीर्थनाथः चतुर्विधसंघनाथः पुनः किं. अरः अभिमतकृतिततिप्राप्तिदः अभिमताः वांछिता धृतयः संतोषसुखानि तासां तति(:) श्रेणिः अभिमत धृतिततिस्तस्याः प्राप्तिदो यः स तथा पुनः किं. अरः प्राप्त मुक्तिः अवाप्तसिद्धिः ॥ ५५ ॥ इति श्रीसहस्रदलकमलगभिंतश्रीअरनाथजिनस्तववृत्तिः समाप्ता[:] ॥ 'खरतर'गणजलधिसम्मला(ला)सनरजनीपतिप्रकाराणां नम्रनिकराणां श्रीजिनमाणिक्यसूरीणां १ पट्टे वरे विजयिषु कुमतिलतावातनाशनहिमेषु श्रीमच्छी(स्ट्री)जिनचंद्राभिधानसूरिष्वधीशेषु २ युग्मम् । येषां स्फुरत्प्रतापाधिक्याजितः सन्निरंतरं भानुः भ्रमतितमावियनि हिते ज्ञानविमलवाचका नर्युः(युः) तत्पादांबुजमधुकरशिष्यश्रीवल्लभेन गणिना वै विहिता स्तववृत्तिरियं यदनृतमिह तदू बुधैः शोध्यं ॥ ४ ॥ __25 श्रीरस्तु [ : ] वाचनाचार्यधुर्यस्मानेकवादीद्रकरींद्रवारपुंडरीकप्रकारनिर्मल दिग्मंडलव्यापियशः पुंजश्रुताधिपारीणवाचनाचार्यश्रीज्ञानविमलगणिप्रवराणां शिष्यपंडितश्रीवल्लभगणिकृता सहस्रदलकमलगर्भितश्रीअर नाजिनस्तववृत्तिः समाप्तिमगमत् श्रीरस्तु सर्वदा Then in a different hand we have: श्रीजानी प्रति. Reference.- This seems to be the only Ms., for no additional Ms. is noted in Jinaratnakosa ( Vol. I, p. 15). ...... 20 30 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018037
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 1 Hymnology
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1957
Total Pages402
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy