________________
5
15
20
10 बालभारतीस्तुति
No. 354
Extent. - fol. 133 to fol. 14. Description.-- Complete; 12 verses in all. For other details see
Sarasvatistava No. 349 (a ).
A. 1882-83.
25
30
35
362
Jaina Literature and Philosophy
ऐarana faaraaशिषां हो वगाँवर धारणीस्म सुधां योतां त्रिनेत्रांन्वितां वंदे | पुस्तकपासमंकुशजपात्सद्भासितो व्यक्तरा
तां बालां त्रिपुरां नमामि सततं खट्चक्रसंचारिणी ॥ ६ ॥ इति श्रीशंकर |चार्यविराचितं बालात्रिपुरास्तोत्र संपूर्ण ॥ Reference. For comparison see Balastotra noted in DCGCM (Vol. XIII, pt. 3, No. 973), Aufrecht's Catalogus Catalogorum ( III, 79t) and Government Oriental Mss. Catalogue, Madras (Vol. XIX, No. 10739).
Author. - Not mentioned.
Subject. - Eulogy of Bala-Bharati ( Sarasvati ).
Begins. - fol. 13 ए ६० ।
[353.
Ends.- fol. 14a
Jain Education International
ऐकाराश्रयमाश्रितां विमतां श्रेयोविलासान्वितां
माहेश महितां प्रभावसहितां [ प्रभावसहिता ] सेवापराणाहितां । श्रीबाला जगदीश्वरी प्रणयतः शक्तिपरां शांभवी
ये सेवंति लति ते सुकृतिनः श्रीभारती भारती ॥ १ ।। कारं परमं गतव्युपरमं देवि ! त्वदीयालयं
बीजं मन्यघसंज्ञकं सदया धायंति ये चेतसा । विस्रस्मयद्य ( ? ) स्मरस्मरभरकांता कुरंगीदृशी
Balabharatistuti
349 (d).
A. 1883-83.
स्तेषां स्युः क्षणतो जगत्त्रयगतावस्यां प्रशस्यात्मनां ॥ २ ॥ etc.
For Private & Personal Use Only
मध्यादित्रयमिश्रितैरणु(?) सत्कर्पूर मुख्यैः फलै (:) द्राक्षायै (:) पत्रकादिकुसुमै मृग्यादिमुद्राचितै । अस्तै कुंडतले कृती कृतशभी वह्नौ दशांशं जपेत
नाशेन तस्य वरदा देवि प्रसन्ना भवेत् ॥ ११ ॥ एतत् स्तोत्रं पवित्रं पठति पटुमतिस्पष्टपठत्रिसंध्यं
दिव्यं मंत्रतंत्वयि जननि ! भवेद् भक्तियुक्तिश्व यस्य । लक्ष्मि भद्रप्रतिष्टाष्टतिरतिमतयः कीर्त्तयः स्फूर्ति मत्यं [:]
स्तस्यावश्यं भवेयुः पुनरिति महिमा शाश्वती कासिद्धिः ॥ १२ ॥ इति श्री बालभारतीस्तुतिः ॥ छ ॥
www.jainelibrary.org