________________
346.]
प्रथमस्तुति ( 1 प्रतिमास्तुति )
No. 346
Hymnology: Svetambara works
Size.- to in. by 4 in.
Extent.— 3 folios ; 13 lines to a page ; 38 letters to a line. Description.- Country paper thick, tough and white ; Jaina Devanagari characters; big, quite legible, uniform and very good hand-writing; borders neatly ruled in two lines and edges in one, in red ink; red chalk used; foll. numbered in the right-hand margin; condition very good; ccmplete ; five verses in all; this Ms. contains an additional work viz. जिनपञ्चकस्तोत्र No. 196; its extent is fol. 1* to fol. 30. Age. - Samvat 1857.
Author. - Not mentioned.
Subject.
Ends. fol. 1a
Praise of the image of the Tirthankara. The five verses given here are the first five verses of Pratima-sataka. Begins. -- fol. 14 ॥ ए६० ॥
ऐंद्रश्रेणिनता प्रतापभवनं न (भ)व्यांगनेत्रामृतं
सिद्धांतोपनिषद्विचारचतुरैः प्रीत्या प्रमाणीकृता । मूर्त्तिः स्फूर्तिमती सदा विजयते जैनेश्वरी विश्फू (स्फु) रत (न) - मोहोन्मादधनप्रमादमदिरामत्तैरनालोकिता ॥ १ ॥ नामादित्रयमेव भावभगवत (ता) द्रव्यधीकारणं
शास्त्रात् स्वानुभवाच्च शुद्धहृदयैरिष्टं च वृ (दृ)ष्टं मुहुः । (ते) ना है (ई) प्रतिमामनादृतवला (तां) भावं पुरस्कुर्वता - मंधानामिव दर्पणे निजमुखालोकार्थिनां का मतिः १ ॥ २ ॥
45 [J. L. P.]
Jain Education International
Prathamastuti (? Pratimāstuti ) 103 ( a ).
1869-70.
किं नाम स्मरणेन न प्रतिमया किं वा भिदा का (S) नयो:
संबंधः प्रतियोगिना न सदृशो भावेन किं वा द्वयोः । तद् वयं इयमेव वा [ज]जडमते ! त्याज्यं द्वयं या (वा) त्वया स्वात् तदर्तत एव लुंपकमुखे दत्तो मषीकृचक (:) ॥ ४ ॥ स्वातं ध्वांतमयं मुखं विषमयं दृग् धूमधारामयी
तेषां यैर्न नता स्तुता न भगवन्मूर्तिर्न वा प्रेक्षिता । देवेश्वरः सहृदयौ ( ये ) रानंदिते (ते ) ( ) दिताः येनां समुपासते कृतधियते (स्तेषां पवित्रं जनुः ॥ ५ ॥ इति प्रथमस्तुतिः ।
353
For Private & Personal Use Only
S
10
15
20
25
30
35
www.jainelibrary.org