SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ 243.] Hymnology : Svetambara works 263 Author.- Arimalla alias Malladeva. Subject.- Praise of the deity of the alternate (trtiya ) fever. Begins.--- fol. 14 ए५०। श्रीतापाधिपतिस्तृतीय दिवसाहाराधिकारः व्रतः सोऽयं संप्रति शीघ्रमेव भवतु स्वामी प्रसंनो मम। त्रैलोक्येशमहेस्वरेण परमं सत्पस्यते जो निजं दत्तं यस्य जिनप्रसादसहितं तापाधिपत्यं स्वयं ॥१॥ मुक्ताशिक्तिपदं नितांतपरमा भक्तिं समासृत्य च । श्रीतापेंद्र ! तथा तव स्तुतिपदं वक्ष्याम्यहं संप्रति ।। देवीपादवरप्रसादविशदप्रज्ञावचौभिर्यथा। सानंदः प्रतियास्यसि त्वमपरं तुष्टवा बरं वास्यसि ॥२॥ Ends.-- fol. IT शक्तीनामकलप्रभक्तसकलं ज्योतिस्फुरन्मंडलं श्रीमद्भास्का(स्कोरबिंबमंबरतले नेदुः स्पुर दृश्यते । विद्यते चिरसंचिती निजगतस्तेजांसि यानि बया तेषां देव ! समुच्चयो धुवमयं शंके प्रतापाधिपः ॥७॥ एतस्ताप ! मयाऽरिमल्लकविना भक्त्या(5)ष्टकं जल्पितं । ___ यो वेलातृतीयं जपेत तव दिने पीलीकरालीकृते । मोक्तव्यः सहसा सदैव स जनो मुक्तो यथाऽहं त्वया । देहि त्वं वर तेन हेऽव यदि मे तुष्टो ददासि प्रभो! ॥ ८॥ इति तृतीयज्वराष्टं मल्लदेवकृतं । छः ॥ श्रीः ।। Reference.-- See Jaina Granthāvali (p. 366 ). In Jinaratnakośa (Vol. I, p. 161 ) there is only this entry. 20 तृतीयस्तुति No. 243 Extent.-- fol. sb to fol. 76 Description.- Complete. Trtiyastuti 986 (0). 1892-95. For other details see Stutivacanika _ No. 7892-98.. 986 (a). 30 Author.-- Not mentioned, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018037
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 1 Hymnology
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1957
Total Pages402
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy