SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ 168 Jaina Literature and Philosophy 10 भरताधिषनृपतिवरसगरपूज्य ! भवरजनिवासर ! सरभसभासितभुवनतल ! केवलाविमलालोक ! लोकशिक्कर ! सकलदिग्वलयविलासिश्लोक ! ॥२॥ श्लोकगद्यपृ(प्र)-(भृ)तिनिरवद्य[:]पदपद्धि(द्ध)तिगेयगुण! विगतवलागदुपसर्गसंय(ग)म!। गमद(दुर्गमविनयनयनिलय ! समुयसरिदोषगिरिसम ! समसंयमसमतादिगुणगणमणिरोहणपरम ! । 'मरणीआगम ! जय सदा श्रीसंभवजिन ! वितमः ! ॥ ३॥ etc. Ends.-- fol. 3a शष्ट? 3)निदितकमठहठमुक्तजलवारणभुजगपतिधरणविहितविकटस्फुटांचितचितरोचीरुचितरवपुरपासृसतडिदघनोर्जित ! जितमायामद ! पार्श्वजिन ! विघ्नगणानध्याय ध्यायति यस्तव नाम भुवि स भवति विगतापाया(यः) ॥२३ । पायनायककायकलकांति । संतिर्जितकनकपंकमकनिःसंक ! हरिवर ! वरणोन्मुखनिखिलसखहेतुमुक्तिबनिताप्रियंकर ! करपल्लवजिनवरकमलविद्रुतिविबोघितविश्व ! विश्वजनीनभजिनेंद्रवर ! वर्द्धमान ! विजयस्व[:] ॥ २४ ।। यः स्वभावजभक्तिभावेन भवतो जिनराजनुतिमभितनोति नतः कृतसमीहितहिताहितशासन ! स नरसुरकिं (नरे)द्रखचरेद्रेसवित । वितमा स भवति भवतिरस्कारविशारदधीर धारमणीयवच प्रचयसकलजगत्त्रय ! वीर ॥ २५ ॥ इति चतुर्विशतिजिनानां वस्तुबंधेन स्तवनं समाप्तः ॥ ७ ॥ श्रीः॥ IS - 1 The correct reading may be: " रमणीयागम!". Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018037
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 1 Hymnology
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1957
Total Pages402
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy