________________
Latalogue of Sanskrit & Prakrit Manuscripts Pt. VI(Appendic)
179
तदात्मजो रामसमानसारो नाम्ना चिरायुर्नु परामसिंहः ।। रुपेण दानेन पराक्रमेण तिरस्कृतानसुरद्र मेन्द्र ॥४॥
दानं यदीयं परिकल्पितं यद् दृष्ट्रव सेन्द्राः सुरपादायद्याः ।। मानं परित्यज्य विमृश्य बुद्ध या स्थितिनिजामेति दिवं प्रयातः ॥४॥
क्षेमस्य योगस्य च मे विधातुतस्याऽऽज्ञया ग्रन्थकृतादरेण ।। ये ये प्रयोगा बहुशोऽनुभूतास्ते ते मया संलिखिता विमृश्य ॥६॥
प्रणम्य मान्यान्विनिवेदयामि ग्रंथं मुदा पश्यत सावधानाः ॥ दृष्टे यदस्मिन् परमप्रमोदो भवेत्तथासिद्धिरपि प्रकृष्टा ॥७॥
हारीतपाराशरसंश्रु तीनां संग ह्य सारं विधिवत्समासात् ।। सौख्याय रोगादितमानवानां । विधीयते वैद्य विनोद एषः ॥८॥
Closing
भट्टानन्तात्मजस्यायं शंकरस्य कृतिः सताम् ।। आनन्दयतु चित्तानि चिकित्सासिद्धिदायिनी ॥१॥
श्रीमद्भ पतिरामसिंहवचनाग्रन्थो मया निमितो । यस्मिन्रोगविनिश्चयश्च कथितस्ताहक चिकित्साक्रमः ।। योगो वृष्यतमो रसायनविधिः संशोधनादिविधिवास्त वनधूमपानकवला व्योषादि संज्ञा तथा ॥२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org