________________
180
Rajasthan Oriental Research Institute, Jodhpur (Jodhpur-Collection]
Colophon:
Post-colophonic:
Opening:
Jain Education International
।। इति श्रीमदनन्तभट्टात्मजभट्टशंकरविरचिते वैद्यविनोदे निदान चिकित्सा वृष्य - रसायन जलयोग-वमन विरेचनानुलोमनादिभेद क्वाथ कल्पनादिलक्षणविलेपी मण्डादि घृततैलविधान - वस्ति नस्य - धूमपान - गण्डूष विधि परिभाष व्योषत्रिफला - पचमूल- लाक्षादिसंज्ञा रसवीर्यविपाक गुरण उत्क्लेदादि लक्षण केशकृष्णीकरण-युक्तायुक्तविचारोल्लासः ॥
संवत १९१० दाधीच वंशोद्भवभैरवशर्मणाऽऽकर्षितं हरिदुर्गे || विजयदश म्याम् || भौमघस्रे ॥
1023/24394
कर रणकुतूहल
॥ श्री गणेशाय नमः ।
शम्भुस्वयम्भुवमहं प्ररिणत्य पूर्व । नाभ्युद्वहं विगतकर्मरजो वितानम् ॥ यो घर्मभूरुहघनो घृतवान् सुभव्य: क्षेत्र ेऽत्र बोधवपनाय महोक्षलक्ष्मः ॥ १॥
यः शान्तकान्तवपुरागमयत् प्रबोधं । श्रीभव्य कैरवकुलं विनमत्कृपांकम् पक्षद्वयोपचितभानुरभानुसङ्गस्तं निष्कलङ्कमभिनम्य नमं मृगांकम् ॥२॥
सुरनरमुचितमानः सन्मानं यदनुभावतो भवति ॥ वामातनयं वामं वामहरं तं समभिसृत्य ||३||
श्रीवर्द्धमान इह विश्वविवृद्धिमानः कर्माभिजातिभिदुरो विदुरो दयालुः ॥ यो दुष्ट दुःख करिजात विधात हेतोः सिहं दधौ विमनां शिवशर्मणेऽस्तु ||४||
For Private & Personal Use Only
www.jainelibrary.org