________________
178
Rajasthan Oriental Research Institute, Jodhpur (Jodhpur-Collection
post-colophonic:
Opening
Jain Education International
संवत् १८३१ वर्षे श्रावण शुदी १५ रवौदीने श्री उदेपुर नीवासी श्री गीर्पूरमध्ये मेदपाटज्ञाति दीक्षत वल्लभात्मज दीक्षत शंकरदत्तेन लेषनीयम् इदं पुस्तकम् । ॥ श्रीरस्तु ॥ दीक्षत शंकर सुत कमलनेंग शारंगधर श्रीधर पठनार्थं इदं पुस्तकम् ॥
भग्नपृष्ठकटीग्रीवा बधमूष्टीरधोमुखम् ॥ कष्टेन लीषीतं ग्रंथ यत्नेन प्रतिपालयेत् ॥१॥
जैलदृक्ष तैल दृक्षं न दृक्षं शीथलबन्धनात् ।।
मूर्ष हस्ते न दातव्यं एवं वदति पुस्तीका ॥२॥
शुभं भवतु || कल्याण मस्तु ॥
जे वांच तेनें नमस्कार छे । ए ग्रंथ मेवाड़ा दीक्षतं शंकर लीषीतम् ॥ वैद्यजीवन ग्रंथः । शारंगधर पठनार्थम् ।
1011/23914 वैद्यजीवन
॥ श्रीगणेशाय नमः ॥
सकलसुखनिधानं मुक्तिमुक्तिप्रदंयजयति जगति सिद्धं सर्वदोषास्यमानम् ॥ करकलितकराब्जा भीतिखड्गप्रसन्न
दिशतु फलमभीष्टं श्यामधामाऽम्बिकायाः ॥ १ ॥
अनन्तनामा हि दिगन्तकीर्तिः
श्रीगौड़वंशः प्रथितप्रभाव: ॥
तदात्मजः शंकरनामधेयः
शास्त्रेषु काव्येषु परं प्रवीणः ॥ २ ॥
राजाधिराजो जयसिंह वीरः
ख्यातः प्रथिव्यां महनीयकीर्तिः ॥ प्रतीपभूपालनिवारणेन
प्रताप पुञ्ज ज्वलदग्निकल्पः || ३||
For Private & Personal Use Only
www.jainelibrary.org