________________
Catalogue of Sanskrit & Prakrit Manuscripts ft. VI (Appendix)
11
171
कश्चित्वेवं विख्यातवान् । इत्थंनन्दनिदेशतो नन्दाज्ञातो यमुनाकूलकुञ्जद्र मं प्रति चलितयोः राधामाधवयोः केलयो जयन्ति । इत्थमिति किं ? राधा काचन गोपिका तत्संबोधनं हे राधे ! इमं मम शिशु रात्रौ भीरु त्वमेव गृहं प्रापय । त्वय्येव मम विश्वास इति नन्दवचनं । अत्र नायकशिशुत्वेन परवशत्वम् । राधाया धात्रीत्वं नन्दस्य दूनीत्वं च । शृगारयिभावानां भयानक हेतुत्वं कवि निरूपितरसस्यान्यथात्वं च । धात्री योगानशृङ्गारो, न हास्यो, रहसीङ्गितौः न भयानकता । तस्माद्रसः कोऽत्रावतिष्ठताम् ? तस्मादाद्यमेवसुन्दरम् । सुरतगोपनादियं गुप्ता नाम परकीया नायिका । न च निषिद्धपरकीयास्त्रीभजनपर माघवकेलिस्मरणमपुरुषार्थः पर्यवसायीति शङ्कनीयम् ।
स्तेयं हरेईरति यन्नवनीतचौर्य जारत्वमस्य गुरुतत्पगतोपराधम् ।। हत्यां दशाननहतं बहपानदोषं
यत्पूतनास्तनपयः स पुनातु कृष्णः । इत्यादि वचनशतेभ्यस्तच्चरितस्य परमपुरुषार्थपर्यवसायित्वनिश्चयात् । तदेतदसम्प्रदायतो व्याख्यानम् । परमार्थतस्तु नन्दनिदेशतो नन्दाइति इति व्याख्यानमुपपन्नम् । लक्षणादेराश्रयणस्यान्याय्यत्वात् । एवं गृहं प्रापयेत्यपि यथाश्रुतमेव । मेरित्यादिभयहेत्वभिधानपुरस्सरं भीरूत्वस्वभावोक्त यथाश्रुताया एवं न्याय्यत्वात् न चैवं राधायाः ।। १ ।।
Clossing
पर्य ककृतनागनायकफरणा श्रेणी मणीनां गणे। संक्रान्त प्रतिबिम्ब संवलनया विभ्रद्वपुर्विक्रियाम् ।। पादाम्भोरुहधारि वारिधिसुतामणां दिदृक्षुः शतैः कायव्यूहमिवाकरोदुपचिताऽऽकूतो हरिः पातु वः ।।
पल्ल्यंकीकृतो यो नागनायकः शेषः तस्य फटानां श्रेणीः पडि क्तस्तत्र यो मणीनां गणस्तत्र, सड़ क्रान्ता ये प्रतिबिम्बास्तैर्या संवलना वपुः संख्यावृद्धिस्तया वपुषो विक्रियां प्राकृतभावपरित्यागं विभ्रद् दधत्......."
( अपूर्णः पाठान्तः ) 833/24403 विद्वद्ध षरण टीका
। श्री गणेशाय नमः ॥ कृष्णं विलसत्फुल्लपुण्डरीकनिभेक्षणम् ।। भक्तजनानन्दप्रदमाह (हि) तलक्षणम् ॥१॥ करोतु नः शर्म खगेन्द्र केतु- .
Opening:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org