________________
172
Rajasthan Oriental Research Institute, Jodhpur (Jodhpur-Collection
र्गजातिहारी घन......."मुकुन्दः ।। चराचरेशश्छलितेन्द्रशत्रु
जनावनार्थं झषरूपमैच्छत् ॥२॥ श्री मगिरिवरधरणं करणं सुखसम्पदां जगद्भरणम् । दुरितौघदुःखहरणं कोमलचरणं विभावये शरणम् ।।३।।
तन्वाना निजसेवके मतितरं वीणोल्लसन्मानसा मञ्जुस्फाटिकमालया द्यु तिमती पद्मासनोद्भासुरा ॥ धन्या पुस्तकधारिणी सितगरुद्वाहा धृताभीवरा राकाशीतलधामकान्तिधवलासाख्यागिद्राश्वरी ॥४॥ यत्पादाम्भोजनिध्यानं बुध्या च सृजयावहम् (म्यहम्) । सदानन्दनिदा (धा) नं तान्नमामि गुरूनहम् ॥५॥
सत्काव्यस्तवनं चेति विद्वद्भूषणसंज्ञके ॥ ग्रन्थे प्रकरणान्यण प्रोक्तान्येकादशैव हि ।।११।
Clossing:
।। अथ विद्वज्जनमनोऽनरञ्जनाय विचित्रार्थपदं पद्यसंग्रहकर्तु कामाश्श्रीमद् चरणाः प्रारीप्सितग्रन्थे विघ्नवारणाय शिष्टाचारप्राप्तमिष्टदेवतानुस्मरणरू मङ्गलमाचरन्ति ।। कलयामीति ।।
Opening:
॥ १४६ ।। अपिच ।। निःशेषेति ।। प्रकृतिः शब्दधातुरूपा यत्र निःशेषलु। निःशेष लुप्ता तदर्थप्रकाशनं च कृत्यर्थप्रकाशनं कुर्वन् प्रत्यय एव जाति प्रसि. वर्तते तत्कीदृशं रूपमस्ति दूरात् एतावन्मया त्वां प्रति सृष्टम् ।
[ श्लोकस्यास्यटीकाविरलाऽपूर्णा प्रतिरियम् ] 854/24430 विलासमणिमञ्जरी (चतुरंगप्रकाश) अथ विलासमरिणमञ्जर्या उत्तरखण्डारम्भः । इतः प्रश्नोत्तरानुक्रमो विज्ञ यः
॥ श्री गणेशायनमः ।। अथ विजयानुक्रमः ।।
प्रश्नोत्तराणि सर्वाणि सम्प्रवक्ष्याम्यनुक्रमात् ।। तदनन्तरभेदास्तु ज्ञेयाः शिष्टप्रचारतः ।।
.. (अन्यस्थलेषु) ॥ श्रीमते रामानुजाय नमः ।। पद्माधीश पदाम्भोज परागाली पांसवः ।। भूयासुर्भूयसे भूयः शुभायाभूतजन्मने ॥ १ ॥ हेतावधिमुक्तमर्यादो त्रमसाहस्वभितः ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org