________________
164
Rajasthan Oriental Research Institute, Jodhpur (Jodhpur-Collection)
525/25092 भरटद्वात्रिंशिका
Opening
॥६०।।अर्ह॥ देवदेवं नमस्कृत्य श्रीगुरुश्च यथाश्रुतम् ॥
द्वात्रिंशद्भरटकानां लिख्यन्ते कौतुका कथाः ॥१॥ इह जगति सर्वैरपि श्रेयोथिभिनिःश्रेयसा दीप्तये सदापि सदाचरण ज्ञाते प्रगुणे भाव्यम् । सदाचरण परिज्ञातं च पूर्वजन्माचरित यत् अबुद्धिकल्पित प्रवर्तमानार्थदर्शनेन व्यक्तीभवति । अतश्च तद् व्यक्ताय पूर्वाचरित परिहाराय भरटकद्वात्रिंशका प्रारभ्यते ।। यथा ॥
Closing
समे कार्ये हि सर्वस्य सर्वे सन्ति सहायकाः ॥ विषमे न पुनः कश्चित् धनदश्रेष्ठिनो यथा ॥१॥
कुर्वन्ति कलहं मूर्खाः स्वभावेनापि जल्पिते ॥ पिण्डिते न समं यद्वन्मेघदृष्टौ जटी पुरा ॥१॥
देवरमग.... (स्थाने) दिवाकरः पण्डितोऽभूत् । स कदापि प्राकृत भाषां वदति स्म । एकदा वर्षाकाले पण्डितोऽपरं पण्डितेन समं ग्रामादहि देहचिन्तायोगोऽत्यभूत् । यावता संपण्डिताः स्वगृहं प्रत्यागच्छन्ति तावतान्तराले मेघाः प्रचुरधाराभिवर्षणे य विलग्नाः ।................."एवं कलहं कुर्वाणाः लोकः कष्टेन वारितः । ततः पण्डितो हृष्टो गृहे जगाम ॥ इति द्वात्रिंशतमी कथा ।। सं. 1603 वर्षे आषाढ़ शुदि १२ शनौ लिखितं वा. वीरसुन्दरेण शिष्य मंन्ना वाचनार्थ लिखेत् ।। लेखक पाठकयोश्चिरं जीयात् ।
530/24707 बलिनरेन्द्राख्यान
Opening
॥श्रीमदर्हते नमः । अस्तीह जंबूद्वीपे मेरोः पश्चिमायां दिशि गन्धिलावती नामा विजयस्तत्रनिवासः सर्वसम्पदां निलयो निःशेष विलाशा (सा)नां गृहं समस्तसद्व्यवहाराणामनास्पदमशेषपापव्यापाराणां धाम धर्मकर्मणां वलयितं प्रांशुप्राकारेग दुर्गीकृतमति गम्भीरपरिखया समग्राश्चर्य निकेतनमति विस्तीर्णमवनिता शिरस्तिलकभूतं त्रिविजयपुरं नाम नगरम् ।
उक्त चन्द्र मौलिराजेन-भगवन् ! सतहि सम्गग्जिनधर्मो मम शरणं युष्मच्चरणसाक्षिक एव । भवतु किमिह विलम्बेन ? ततो मुच्यतामेषोऽपि जनो युष्मत्प्रसादेनमोहारि बल विडम्बनाभ्यः । ततो बलिकेबलिनाभ्यधायि-राजन्नकि तदेतद् युक्त मतः प्रहृष्टात्मना तेनापि चन्द्रवदनावघा (भा) तं स्वपुत्रमात्मपदे व्यवस्थाप्य कतिपयकलत्रमन्त्रिसामन्तादिसमन्वितेन प्रतिपन्न तथैव विधिवद्वि
Closing
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org