________________
Catalogue of Sanskrit & prakrit Manuscripts Pt. VI ( Appendix)
165
भूत्या तदन्तिके व्रतं गृहीत्वा चाल्पदिनैरेव सर्वशिक्षा अधीतानि चतुर्दशापिपूर्वारिण समारूढ़ो गुणगणेषु समये च निवेशितकेवलिना स्वपदे गच्छत: आत्मनानुदेशो न चत्वारिंशत्पूर्वलक्षाणि सर्वपर्यायं परिपाल्य तदन्ते शैलशीकर वालेन मनोहारि बलस्य हत शेषं वेदनीयायुर्भामगोत्राख्य भवोपग्रादिकर्मचतुष्टयं निःशेष चारित्रधर्मसैन्यं सर्वमपि प्रकर्षवतीमुन्नति नीत्वा समस्त संसारदुःखप्रपञ्चविप्रमुक्तः सर्वशरीर सम्बंध प्रविहाय सञ्जातोनिर्वृतिपुरीपरमेश्वरो बलिमहानरेन्द्रर्षिः केवलिरिति बलनरेन्द्राख्यानकं समाप्तमिति तत्समाप्तौ च प्रथमाऽनित्यता भावना समाप्ता।
574/24168 (4) रामचन्द्रस्तवराज
Opening
॥ श्री रामानुजाय ममः । ॐ अस्य श्रीरामचन्द्रस्तवराजस्तोत्रमंत्रस्य सनत्कुमार ऋषिरनुष्टुप् छन्दः श्रीरामोदेवता सीताबीजं हनुमान् शक्तिः श्रीरामचन्द्रस्य प्रीत्यर्थे जपे विनियोगः ।। सूत ऽवाच -
सर्वशास्त्रार्थ तत्त्वज्ञं व्यासं सत्यवतीसुतम् ॥
धर्मपुत्रः प्रहृष्टात्मा प्रत्युवाच मुनीश्वरम् ॥१॥ युधिष्ठर उवाच
भगवन् ! योगिनां श्रेष्ठ सर्वशास्त्रविशारद ।। कि तत्त्वं किं परं जाप्यं किं ध्यानं मुक्तिसाधनम् ? ।।२।।
श्रोतुमिच्छामि तत्सर्व ब्रूहि, मे मुनिसत्तम ! श्री वेद व्यास उवाच
धर्मराज महाभाग ! शृणु वक्ष्यामि तत्त्वतः ।।३।। यत्परं यद् गुणान्वितं यज्योतिरमलं शिवम् ।। तदेव परमं तत्त्व कैवल्यपदकारणम् ॥४॥ श्रीदामेति परं जाप्यं तारकं ब्रह्मसंज्ञितम् ॥ ब्रह्महत्यादिपापघ्र मिति वेदविदोविदुः ॥५॥ श्रीराम रामरामेति ये जपन्ति जनाः सदा ।। तेषां भुक्तिश्चमुक्तिश्च भविष्यति न संशयः ॥६॥ सकलगुणनिधानं योगिभिस्स्तूयमानं नरकगतिहरं ते नामधेयं मुखे मे ॥ अनिशमतुलभक्तया मस्तके त्वत्पदाब्जं भवजलनिधिमग्ने रक्षमामार्तवन्धो ! RE|
Closing
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org