________________
Catalogue of Sanskrit & Prakrit Manuscripts Pt. VI (Appendix)
163
Post-colophonic:
इयकइ वयसं सदाएय पष्टुत्तर पयरणं समासेणम् ।। भणियं जुगपवरागं जिणवल्लहसूरि सीसेण ।। 1५०।। इति सन्देह दोलावली सूत्र सम्मत्तम् ॥छ।।
कृतिरियं श्रीजिनदत्तसूरि राजानाम् ।।श्रीरस्तु।। ।। संवत् १६३० वर्षे वैशाषसुदि ३ दिने बृहस्पतिवारे श्रीमज्जेसलमेरुमहादुर्गे ।। रावल श्रीहरिराजविजयि राज्ये ।। श्रीबृहत्खरतरगच्छे । श्रीजिन चंद्रसूरि विजयराज्ये । श्री सागरचंद्र सूरिसन्ताने । श्रीदेवतिलकोपाध्यायानां शिष्यमुख्य श्रीविजयराजोपाव्याहानां शिष्येण पं. पद्ममन्दिरमुनिना लिपीकृता प्रतिरियम् ।। न. देवाणंदभार्या दाडिमदे पुत्ररत्न न. अभयराजमार्या अमृतादे पठनार्थम् ।। पठ्यमाना श्रेयसेऽस्तु ।। श्रीरस्तु ।। श्री ।।
462/23722 क्षेत्र चूडामरिण
Opening
Closing
प्राहैषीच्च बलं हन्तु राजानं हन्त! पापधीः ।। पयो हयास्यगतं शक्यं पाननिष्ठीवनद्वयम् ।। दौवारिकमुखादेतदुपलभ्य रुषा नृपः ।। उदतिष्ठत सङ्गामे नेह तिष्ठति राजसभ् ।।५४।। श्रीरत्नत्रयपूाथ जीवन्धरमहामुनिः ।। अष्टाभिश्च गुणे : पुष्टोनन्तज्ञानसुखादिभिः ।।१०२।। सिद्धो लोकोत्तरभिख्यां केवलाख्यामकेवलाम् ।। अनुपमामनन्तां तामनुवा भूयते श्रियम् ।।१०३।। एवं निर्मलधर्मनिर्मितमिदं शर्मस्वकर्मक्षय प्राप्त प्राप्तुमतुच्छमिच्छतितरां यौ वा महच्छोजनः ।। सोऽयं दुर्मतकुञ्जरप्रहरणे पञ्चाननं पावनं
जैनधर्ममुपाश्रयेत मतिमान्निश्श्रेयसप्राप्तये ।।१०४।। इति श्रीमद्वादीभसिंहसूरितिलकविरचिते क्षेत्रचूडामणो मुक्तिश्रीलम्भनो नाम एकादशो लम्भ: ।।छ।। राजतां राजराजोऽयं राजराजोमहोदयः ।। तेजसा वयसा सूरः क्षेत्रचूड़ाम रिंगगुण: ।।1।।
इति क्षेत्रचूड़ामणिग्रन्थ : समाप्त: ।। ग्रंथ संख्या १६६ ।। सं. १५४५ वर्षे पौषसुदि १० शनौ श्रीमूलसंघे बलात्कारगरणे नन्द्याम्नाये सरस्वतीगच्छे श्रीकुन्दकुन्दाचार्यान्वये भट्टारक श्री पद्मनन्दि देवाः । तत्पट्ट भट्टारक श्रीशुभचन्द्र देवाः । तत्पट्टे भट्टारक श्रीजिनचन्द्रदेवाः। तच्छिष्य मुनिरत्न कीर्तिः । तत् सिष्वरणी बाई मोल्ही इदं पुस्तकं न्यायवरिणकर्म क्षयनिमित्तं सत्पात्राय प्रदत्तम् ॥ शुभं भववेत् ।।
Colophon:
Psot.colophonie:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org