________________
162
Opening
Closing
Colophon:
Post Colophonic
Opening
Rajasthan Oriental Research Institute, Jodhpur (Jodhpur-Collection)
Closing
Jain Education International
सा च सर्ववती परिषद् । सदेव मानुषा सुरगन्धर्वाश्च लोको भगवतो भाषितभभ्यनन्दन्निति ||ठ|| इति श्री वसुधारा समाप्ता ।। संवत १७२६ वर्षे कार्तिकासित दशम्यां कर्म्मवानां पं. सुखचन्द्रेण लिखिता ।। श्रीव्याल पुरे ||
412/23731 तीर्थपूजापञ्चाशिका
सर्वज्ञस्य प्रशस्त्यां ये पूजामाजन्मतन्वते ।।
तेषां परत्र सर्वत्र मुखं स्यात् शंखपूरवत् || ३४।।
ये सर्वज्ञाः प्रजां तन्वते तेपां शँखपूरवत्सुखं स्यात् ।। तद्यथा । शंखपुरनगरे afresh प्रतिवसति स्म । स भिक्षाटनावसरे प्रतिगृहं शखं वादयति स्म । ततस्तं जनाः खपुरं वदन्ति । अन्यदा तेन जिनालयो दृष्टस्तत्रापि प्रत्यहं भक्तिपूर्वक शंखपूरणेन नादपूजां करोति ततः कियत्कालेन मृत्वा नरकुन्दपुरे व्यवहारि सुतो जातः । वृद्धिमाप परिणीतः सविशेषं सुखी जातः ।। इति पूजा. शंखासुरकथा ।।
पूजापंचाशिकामेनां वाचयन्तु विचक्षणाः ।। परोपत्ततयेशुद्धां शोधयन्तोऽक्षरश्रिये ।। १५ ।।
सुगमं ॥ परमाक्षरश्रिये अक्षरं मोक्षोऽक्षराणि वर्णाश्च तत्श्रिय इत्यर्थः ॥
श्रीमत्पूणिमका ह्वगच्छपतयश्श्री पुण्य रत्नाह्वयाः
बह्वाचारविचारचारिभरिता राजन्ति सूरीश्वराः ॥ ५२ ॥ चक्र े शक्रनतक्रमाम्बुजयुग श्री तीर्थपूजामथो तच्छिष्येण सुबोधबन्धुमधुरा पूजादिपञ्चाशिकाम् ।। ५३ ।। इति पूजा पञ्चाशिका सम्पूर्णा ।।
।। संवत् १५४४ बर्षे ।। भट्टा. श्रीजिनरत्नसूरयः ।। शिष्य संवेगहंसेना लेखि || श्रीमत् सलशुणपुरे ॥
437 / 24554 (2) सन्देह दोलावली
पड़ि बिबिय परयजयं जस्संहिरुहोरुम डरमालासु ।। सरणागयं वनज्जइ तं नमि अजिरणासरं वीरम् ||१|| कइव संदेह पयारण मुत्तरं सुगुरु संपयाए || वुच्छं मिछत्तम तमन्ना होइ संसइयम् ||२||
ताइय प्रगार निवेयरगाउ धम्मच्छ मन्नतिच्छामि ॥ वयणाउ प्रवव एण तीएनमरणा इ सुनदोसो ||४६||
For Private & Personal Use Only
www.jainelibrary.org