________________
Catalogue of Sanskrit & Prakrit Manuscripts Pt. VI ( App :ndix)
Closing:
Colophon:
Opening
Jain Education International
यो राजा प्रजाजनानां लोकानां सुखे सति तेनैव हेतुना सुखवान् सन्तोषवान्, यच तासां प्रजानां दुःखे सति तेनंव हेतुना दुःखवान् रतिभान् भवति, सलोकेऽस्मिन् कीर्तियुक्तः सन् प्रेत्य प्रयाणानन्तरं स्वर्गे ब्रह्मनोकादौ महीयते मोदते । एतेन यथोक्त ं धर्मजातस्यैहिकामुष्मिक फलकत्वेन सर्वधर्मोत्कृष्टतया वश्यमनुष्ठेयत्वमभिहितम् ।
147
इति श्रीमान् महाराजाधिराज श्री वसिष्ठ वंशावतंस श्रीकोण्डपनायकात्मज श्री मसाला कारनामधेय श्री केशवनायक प्रोत्साहित श्री व गणसीव सि धर्माधिकार श्री राम पण्डिता मज श्री नन्दपण्डितकृतौ श्री विष्णुस्मृति- विवृतौ श्रीमत्यां वैजयन्त्यां तृतीयोध्यायः ॥ ( P55A)
30/25025 धर्मनिर्णय सदाचारवत्स (अहल्या कामधेनु )
श्रीगणेशायनमः | श्री गणपत्यं (बि) का गुरुभ्यो नमः ॥ श्रीमङ्गलमूर्तिजयति ॥
देवं वरदराजं श्री केशवं प्रणमाम्यहम् #1 सदाचारप्रियं नित्यं सदाचारप्रवृद्धये ॥ १ ॥
I
वरदराजमिति । रन्तिदेवो राजर्षिर्महाभक्तो बभूव । तत्काले तत्सङ्गात्सर्वेऽपि नारायणपरायणाः बभूवुरिति भागवता ( दा) ख्यातमस्ति । तद्भक्त्या तस्मै वरार्पणेन ( वरप्रदानेन ) तथा च या (यो ) भक्त्यनुग्रह ( भक्तानुग्रह) कारक: श्रीभगवान् श्री केशवनाम प्रसिद्धया कलिकल्मषनिराकरणाय भक्ताभीष्ट पूरणार्थ जम्बूमार्गे (S) रण्यतीर्थे तत्र समुद्भवा चर्मण्वती सरित् ( मरिति ) प्रतिमास्वरूपी कलावा'व भूय तत्रैव तत्तीरे महदायतनं भविष्यति, तत्रैव स्थास्यामीति वायुपुराणात तन्माहात्म्ये प्रसिद्धमेवास्ति साम्प्रतममाप्यहराधनेन ( साम्प्रतमप्याराधनेन ) भक्ताश्च देवाज्ञां स्वप्ने लब्ध्वा वराम्बुधेराविर्भू तो निमित्तये सूचितमेवेति । तथं व ass भक्त्या सभ्यगाराधयन्ति, तेभ्योऽपि वरदायकश्च तथा च तदाराधनतो भक्ता अपि स्वभक्त भ्यो दीने भ्योऽन्येभ्यो वरदायका भवन्तीति श्री केशवदेव प्रभावस्तु विख्यातमेव । यतो मयाऽत्र मङ्गलाऽऽचरणे वरदराजं श्री केशवंदेव प्रकर्षेण नमामीति ।। नतु प्रथमारम्भे त्वहल्याकामधेनौ मङ्गलाचरण कृतमेव, पुनः पुनः किमर्थ मङ्गलाचरणं कृत्वा श्लोकयोजना क्रियत इति तयोच्यते । ग्रन्थादो ग्रन्थमध्ये ग्रन्थसमाप्ती चेति पूर्वत एव शिष्टाचारः । तथाच कामधेनोरस्या वत्साश्र्वाङ्गाङ्गोभावत्त्वेन पूर्ति हेतोः विघ्रोधनिवारणाय प्रतिवत्सं गतमेव वरदराज श्री केशवं नत्त्वा स्मृत्वेति मङ्गलाचरणं सदाऽभिमतम्-
·
यस्य स्मृत्या च नामोक्त्या तपोयज्ञ क्रियादिकम् ॥ सर्व सम्पूर्णतां याति सद्यो वन्दे तमच्युतम् ।। १ ।।
For Private & Personal Use Only
www.jainelibrary.org