________________
146
Closing
Rajasthan Oriental Research Istitute, Jodhpur (Jodhpur-Collection)
Jain Education International
प्रासादोद्यान वापीप्रहित भजनमठान् धर्मशाला प्रपादीन् कृत्त्वानृण्यान्निबन्धीकृत भवन भुवां मोचनानि द्विजानाम् ॥ उद्वाहांश्चौलमौञ्जी बहुधनवसनानग्निहोमादि पूर्वान् ज्योतिष्टोमादि यज्ञानथबहुविदधे केशवः कोटि सङ्ख्यान् ।।१३।।
धर्माद्यद्यपि कोटिशोऽत्रविहिता सन्तोष मनस्ततो नैव प्राप यदा तदाऽध्यवसितुं विष्णोस्स्मृतेर्व्याकृतौ ॥ यच्छत्रायितराम पण्डित सुत श्री केशवः क्ष्मापतिविद्वत्ससदि नन्दपण्डितमतिप्रीत्या न्ययुक्क्त स्वयम् ||४ |
It
काश्यां धर्माधिकारि प्रथितकुलम रिणर्धर्मशास्त्र कनिष्ठः श्रीमान्महीपत्यविधबुधसुतानन्तसु रेस्तनूजः श्रीरामस्तस्यसूनुः प्रथित बहुकृति धर्मशास्त्रेषु नन्दो व्याचष्टे केशवाय प्ररण्य परवशो वैष्णवं धर्मशास्त्रम् ||१५||
यद्यप्येतदतीव साहसमिवाभाति क्व विष्णुस्मृति - बुद्धिर्वा मम मानुषी क्व च तथाप्युत्कण्ठते मन्मनः ।। तद्वयाख्या विधये प्रसन्नहृदयः साक्षात्स्वयं केशवः प्रोत्साह्यात्र यदि प्रवर्तयति मां किं स्यादशक्यं तदा ? || ८६ ॥
इह खलु करुणालयो भगवान्नारायणः शेषतल्पात्कल्पादावुत्थाय वाराहं च पुरोत्थाय निरधाविजलधिमग्नां दन्तलग्नां वसुन्धरामुद्धृत्य जिज्ञासया पृष्टान् सर्वेष्ठान वरणाश्रमधर्मान् प्रोवाच । तच्च कश्चिद्विपश्चिदृषिरुपश्रुतसङ्गतिसम्पादनाय स्वनिर्मिताया चतुरध्याय्या भगवन्मुखनिर्गतानां सपद्यानामनवद्यानां चतुरध्यायीं परिपूर्य शतमध्यायान् परिकल्प्य काण्डत्रयेण निबबन्ध । यथा भगवत्प्रोक्ता उपनिषदो द्वैपायनतः । तत्र प्रथमाध्यायेनोपोद्घातं वरिंगतम् । तस्येदमाद्यौ श्लोकी -
ब्रह्मरात्र्यां व्यतीतायां प्रबुद्ध पद्मसम्भवे ॥
विष्णु: सिसृक्षु तानि ज्ञात्त्वा भूमिजलानुगाम् ॥ १ ॥ -
जलक्रीडारुचिशुभं कल्पादिषु यथा पुरा ॥ वराहमास्थितोरूपमुज्जहार
वसुन्धराम् ॥२॥
प्रजासुखे सुखी राजा तदुःखे यश्चदुः खितः ॥ स कीर्तियुक्तो लोकेऽस्मिन् प्रेत्य स्वर्गे महीयते ||१७||
For Private & Personal Use Only
www.jainelibrary.org