________________
Catalogue of Sanskrit & Prakrit Manuscripts Pt VI (Apl en tix)
145
व्योम्नि व्योमचराश्चरन्ति विबुधा दिव्यविमान( वि क्षोणी-मण्डल-मण्डलानि त इमे यानैश्चरिष्यन्ति कैः ॥ इत्येवं मनसा विचार्य नृपतिः श्रीकेशवो स्वर्गज-- हैं मैहेममयान् विधाय सुरथान् प्रादद्विजेम्योऽयुतान् ।।८।। एक स्वागमनात्मभूर्यदसजत्सङ्कर्षणार्थे ततः कञ्चिद् देशमसो पवित्रमकरोत्सृष्ट्वा कलिन्दात्मजाम् ।। यस्मै दास्यथ पञ्चलाङ्गलमसौ तेनाऽपि देशे क्वचित् कष्टे पञ्चनदे करिष्यति जनः स्नानं क्व वा कातिके ॥१६॥
किं दत्ता पृथिवी बलिभृता मृत्स्नामयी पर्वत
प्प्तारण्यनदीनदो खरशतैरल्पोपभागाद्विजैः ॥ तं मन्ये सकलाऽपि येन घटिता: स्वर्णैः स पृथ्वीधराः सप्तद्वीपवती ससागर बना दत्ता द्विजेभ्योऽक्षया ॥८७॥
संत्यज्याद्य हिरण्य - गर्भपदवीं सृष्टि सिसृक्षुर्नवां भूतानां महतां घटं प्रथमतो हैरण्यमेवासजन् । तेषामेव यतोऽधिकं जगदुपादानत्वमाह श्रुतिः सौवणे किल केशवः सकलकं तद्विस्वचक्रं व्यधात् ॥७॥
म्वर्गकल्पलता सुरेन्द्र भवने दत्ताश्चकल्पद्रमा: विप्राणामजिरेप्युताधिरहिता माभूत्तयोर्मत्कृता ।। इत्येवं मनसा वधार्यसकलक्ष्माभूषणं केशवश्चक्रे कल्पलता-प्रदानमपि तद्विप्रेभ्यएवादगत् ॥८६॥ भार्याभिर्भक्तकाना दत्त सिन्धून षड़पितदवरद्युक्तमत्यन्तमेभ्यो . यत्सौर सिन्धुमादात्तदनुचरदसच्छूद्र जात्यर्थमूहे ॥६॥
निर्मथ्य क्षीरसिंधु यदभिहरिणा कौस्तुभाख्यं तदेकं । यच्चोद्भ तं स्यमन्ताधिकमहिमकराद्रत्नमेवाद्वितीयम् ॥ भूमी चिन्तामणिश्च त्रिभुवनविषये त्रिरत्नान्यभूवंस्तैरेवासंख्यसंख्यः कथमकृतनृपः केशवो रत्नधेनुम् ॥६१।। इत्थं येनकृतानि षोड़शमहादानानि काश्यां भुवि क्रीत्वा ब्रह्मपुरी कृता शिवपुरी स्पर्द्धाभिवर्धारिता ॥ सर्वोपस्करपूर्ण दिव्यभवनाधिष्ठान सत्कर्मजा-- नुष्ठाने क्षपिताथसंघ तुलिता . यद् ब्रह्मणा ब्रह्मणा ॥१२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org