________________
144
Rajasthan Oriental Research Institute, Jodhpur (Jodhpur-Collection
Jain Education International
कीर्तिः केशव नायकस्य कुशलाः कैलास- शैलं पुरो गत्त्वाऽऽख्याति मुहुः सडिण्डिमरवं दूतीव सम्प्रेषिता ॥ काश्यां श्रीमरिण - कारिका परिसरे कृत्त्वा तुलां केशवो लब्ध्वेदं पुरमाशु तत्सुरगणैः सम्पाद्यतां सत्क्रिया ॥ ७६ ॥ काशीपतेः करुणया किल काशिकायां
कृत्त्वा महावितरणानि स षोड़शादि || विद्वद्गृहान्तरगतानि तमांसि मुग्ध
माणिक्य- दीप शिखयेव निराचकार ॥ ७७॥ सत्कृत्वोऽपि तुलायामारूढोऽयं महार्घ रत्नानाम् ॥ अस्य तु कृत प्रयत्नं किमपि न रत्न तुला भजे ||७८ || श्रात्मान स हिरण्यगर्भमसृजच्छ्रीमस्तदा केशवः पश्चात्तस्य प्रवाप पङ्कजननेरन्तर्महान्त यदा || मत्सृष्टो मदधीकृतो मममुखा जाताद्विजान्मत्ततून दारिद्रयोपहताञ्छ्रयाविलासिताञ्च किमित्यात्मभूः ॥७६॥ ब्रह्माणं दातुकामे नृपतिलकमरणौ केशवे ब्राह्मणेभ्यो ब्रह्मा-विष्णुश्र्वरुद्रः सुरगुरुमभिगम्यात्मनीनान्यपृच्छन् । किं कुर्मः कुत्र यामेत्यमरगुरुरिमान् मन्त्रमुचे द्विजेभ्यः । प्रार्थ्याद्भृत्येस्वमर्त्येष्वखिलजनकृते मा विभागं कुरुध्वम् । ८०॥ दत्तान् केशकनायकेन सकलान् कल्पद्र ुमान् वृत्रहा विज्ञायाथिषु पुष्पभूषरणकृते रात्र्यां सचिन्तोऽभवत् ॥ ब्रह्माणं किमुपैमि सृष्टिविधये तेषां पुनर्वाम्बुधि मनामर्थ न मावराम्यनुज वल्कि वा द्विजानामिति ॥ ८१ ॥
सहस्रां बाहूनामकृतकृत कृत्यामजनये
विधेर्वीणां वा तद्वितयमभिमन्ये खलु वृथा ॥ मुख्यैकं मन्ये करमहमहो धन्यतरमित्यजत्र धेनुर्योचित रतिसहस्रं धटमुचाम् ॥ ८२
एका कामगवी सुरैनियमतो तत्तत्सुरैः प्रार्थितानेकानेक विद्यार्थदानघटना स्वस्वार्थतो व्यावृता ॥ नागन्तु क्षितिमण्डलेप्यवसरो यस्याः कथं सा नृणां कामान्पूरयत्यवेत्य विदधे यः कामधेनु - व्रजम् ।। ८३
निर्मायत्तसिन्धु कथमपि महता निर्मथ्य प्रत्त्यरत्नोचितकनककृतान्
For Private & Personal Use Only
सुरकृतो सेव संसार सिन्धुन् । सिन्धुजान् केशवोऽदात् ॥ ८४
www.jainelibrary.org