________________
Catalogue of Sanskrit & Prakrit Manuscripts Pt. VI ( Appendic)
Jain Education International
यश्चाभून्मरि-करिणका - परिसरे दिव्यस्त लामण्डप - स्तत्तोरण - किङ्किणी ध्वजमहादीप्त े पताकोच्छ्रितः ॥ तं दृष्ट्वा जलशायि - विष्णु सविधे मन्यामहे पुष्करं स्वर्गाभूमितलं समागतमिवाऽऽनन्दाय मन्दाकिनाम् ||६८ || प्रारुह्य व्योमयानं वियति सुरगणास्तत्तु लाया दिदृक्षा कान्त-स्वान्ता-निरुद्ध - पथि विपुलतरैर्मण्डपस्य ध्वजाग्रैः ॥ यत्त तद् होमधूमाकुलित विनिविशत्र क्षरणास्तत्क्षणे - नाशक्तास्तद्वीक्षितुं वाप्यदधुरवचारितामेव धान्याम् ॥ ६६ ॥ यत्कामानुकूर्महे भुवि महादानं वयं तत्पदं कीदृक् किं श्रुतिराह यदवितथं मिथ्येति सन्देहिनाम् ॥ श्रीमान् केशवनायकोऽतिभगवद्भक्त्या तुलां मण्डप - व्याजेन तदहोपनीयनुनुदे सन्देहमात्यन्तिकम् ॥ ७० ॥
अचीकरत्तामणनायकेन
तुलां सुवर्णैर्म करकायाम् ॥
यदा तदा भूदतुलस्त्रिलोक्यां
स्वयं सुतः वावरसक्करणच ॥ ७१ ॥
143
एतस्याद्भुतमेकमस्य महतः कीर्तेश्व लोकोत्तरं यत्प्रायदिनेषु शीतभयतः शत्रून्महस्त्रायते ॥ ग्रीष्मे तत्तपनातितापभयतः कीर्ते सुधा चिन्तनात्ताभ्यामात्मकृतेन ते विदधते शीतोष्णधोर्वारिणी ॥७२॥
रम्यासु स्वर्ण - गेहेष्वनुदिनमसकृत्तोलयामास लोहैलक्ष्मी स्वर्णस्वरूपां यदयमजनयत्त ेन भूयोग्यराधान् ॥ सस्तनमा स्वजनक सिवनः केशवेनैव लक्ष्म्याः काश्यां तेने सुरसरिति-तुलां स्वप्रभावादनन्तः ॥७३॥ लक्ष्मीकेशवयोस्तुलां विरचितां दृष्ट्वा हरवतसि पूर्ण क्षोभमवाप्य सतीति चकितस्तुल्यस्तयोर्नन्दितः ॥ श्रीमान् वावरसस्तदैव निजया गौर्येव कीर्त्या करोत्गौरस्यास्य तुलां कुलाम्बुज रविः सङ्कल्प- चिन्तामरिणः ॥७४॥
दृष्टिस्तत्कर्मदृष्ट्या श्रुतियुगलमथाऽऽकर्णनेनापि कीर्ते - र्ध्वानां धूम्रादिगन्धैर्गु गरगरणनैश्चापि जिह्वा जनानाम् ॥ सौवरण स्पर्शनस्स्वकरकमलगता प्रतपदक्कजै सर्वाङ्गानाप्परगेन प्रमुदितमनसां किं किमानन्दितं न ॥७५॥ |
For Private & Personal Use Only
.....................
www.jainelibrary.org