________________
166
Catalogue of Sanskrit & Prakrit Manuscripts, Pt. III-B (Appendix)
COLOPHON
OPENING
CLOSING
पंच संवत्सरं प्रपद्येते कार्याः कोला दश च या पर्व सविता विषुवे सप्त इति ज्योतिष सम्पूर्णम् । सं० १९०५ श्रावण शुक्ल ४ गुरुवार ।
7597. जातकचन्द्रिका
।।श्रीप्रहं नमः ॥ विध्नेशवाणीगिरिजारमेशपादाम्बुजाम्येकभ्रिया प्रणम्य । पावाप्तसन्नाकिनिकेतसोस्ये श्रीनाकुमातुश्चरणाम्बुजे च ॥१॥ घेदार्थरस्नाकरपारगामी तदुक्तकर्माचरणाभिमानी । जस्बूतरस्थद्विजपमवृन्दप्रकाशसूर्यो हरजिद्विजोऽभूत् ॥२॥ माचाररत्नाकरमंदराद्रिस्तत्सूनुरासीदबलभद्रनामा। तत्सूनुना याज्ञिकनाथनाम्ना विरच्यते जातकचन्द्रिकेयम् ।।३।।
लग्नं नक्षत्रराशेस्तु वसुभिर्भागमाहरेत् । शेषं कलादिचक्रगुरिणत्वाशतर्भजेत् ।। युक्तं वर्षादिकं ज्ञेयं शेषं भोग्यं प्रकीतितम् । शेषमष्टशतं २ त् पात्यं निजचके प्रताडितम्।
भक्तमष्टशत भॊग्यं एवं ज्ञेयं विचक्षणः ।। संवत् १७६७ प्र । शाके १६६२ प्र। भावण सुदी १५ शनी दिने श्रीकल्याणचंद्रसूरिणाऽलेखि प्रतिरियम् ।
7599. ज्ञानमुक्तावली
.........द्धभागः पशुः। कोटः कर्कटमीनवृश्चिक इति मार्गायशेषाद्धकः ॥११॥ ख्यातोलिस्तु सरीसृपस्तदनु वा राशिस्वभावोऽग्रिमे,
प्राम्या मिथुनतुलास्त्री च पलघंटा मिशासु च। __ वृषमेषो मकरादिमार्ट सिंहश्चान्यो दिबसे च वृषभी च जलजी कर्कटमीनी मराम्पादच्च शिषमते च कुंभः।
राशिस्वरूपमेतन्मार्कण्डेयादिभिः कथितं ।।१२।। भूपुत्रो भृगुनन्दनो शशिसुतो सोमो दिनेशस्ततः, सौम्यो शुक्रकुजो गुरोरथ भवेत् प्राभाकरिः सूर्यजः । जोधो मेषत ईश्वरस्तदनु यः प्रौढाधिनाथो बली, राशिस्तत्र विशेषतोऽप्यथ सदा षड्वर्गकः कथ्यते ॥१३॥ भूपुत्रभावाकिभिरेव सर्वः सुखस्थिराकासगतः क्रमेण । तस्यांतकालः क्षितिपालकोपाच्छास्त्राग्निना वा तनुकतनेन ॥१५॥
Post.Colophonic
OPENING
(on f..)
CLOSING
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org