SearchBrowseAboutContactDonate
Page Preview
Page 807
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute,Jodhpur(Jodhpur Collection) 165 CLOSING वर्गाक्षराणि वर्गेऽवर्गेऽवर्गाक्षराणि कात् उनी यः। खद्विनवके स्वरा नव वर्गेऽवर्गे नवान्त्यवर्गे वा । २॥ आर्यभटीयं नाम्ना पूर्व स्वायंभुवं सदासीद्यत् । सुकृतायुषोः प्राणाश कुरुते प्रतिकञ्चुकं योऽस्य ॥५०॥ इत्यार्यभटीयं समाप्तम् ॥ 7492. उडुदायप्रदीप: सज्जनरञ्जिनीटीकोपेतः श्रीगणेशाय नमः। COLOPHON OPENING (श्री)मतिमान् प्रणम्य भवस्या सुहृदां हत्कमलप्रकाशहेतोः । उदायोस्य (फल)प्रदीपटीका क्रियते सज्जनरजनी मर्यषा। पराशरमतागमार्थगहनोदधिक्रोडगा, शुभाशुभफलावली धनवृतेन्दुबिंबप्रभा । पुरातनकथा कथं प्रकथितुं क्षमा धीममेत्यजत्रमनुधावती न हि न याति पारं यतः ।। CLOSING सिद्धान्तमोपनिषदं शुद्धान्तं परमेष्ठिनः । शोणापरं महः किंचिद्वीणाघरमुपास्महे ॥ धर्मलग्नाधिनेतारावन्योन्याश्रयसंस्थिती। राजयोगावितिप्रोक्तं विख्यातो विजयी भवेत् ॥४३॥ धर्मकर्माधिनेतारावन्योन्याश्रयसंस्थिती। राजयोगावितिप्रोक्तं विख्यातो विजयी भवेत् । ४४॥ समाप्त । सं० १९४१ शाके १८०६ माश्विन कृष्ण १४ गुरुवार । COLOPHON 7517. कालज्ञानम् श्रीगणेशाय नमः । OPENING पंचसंवत्सरमयं युगाध्यक्ष प्रजापतिम् । दिनर्वयनमासांगं प्रणम्य शिरसा शुचि ॥१॥ प्रणम्य शिरसा कालमभिवाय सरस्वतीम् । कालज्ञानं प्रवक्ष्यामि लगधस्य (?) महात्मनः ॥२॥ यथा शिखा मयूराणां नागानां मणयो यथा । सदांगशास्त्राणां ज्योतिष मर्धनि स्थितम् । बेदा हि यज्ञार्थमभिप्रवृत्ता: कालानुपूर्वा विहिताश्च[य]शाः॥ उस्मादिदं कालविधानशास्त्रं......... CLOSING Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy