________________
164
OPENING
CLOSING
Catalogue of Sanskrit & Prakrit Manuscripts, Pt. III-B ( Appendix)
7444 गुणशिरोमणिविवर णटोकालंकृतः
॥ श्रीगणेशाय नमः ॥
Post-colophonic
OPENING
Jain Education International
सकल नृपतिमन्यः सर्वदे[व] ज्ञधन्यः, सुरविटपिवदान्यः सेवनाद्यस्य नित्यम् । भवति जगति लोकः कीर्तिभाग्रम्य मूर्तिः, स जयति गरणकेज्यः सद्गुरोः संप्रदायः ॥ १॥ ज्योत्पत्तिरस्ति विवृतो बहुभिस्तथापि, सद्वस्तुसंभ्रमधियः सुषियो भवन्ति । सावत्सशेषसविशेषविनिर्णयार्थ - मर्योपपत्तिमधुना कथयामि तत्र ॥ २ ॥
शिष्याणां गणितपटुत्वार्थ सिद्धान्तशिरोमणिमुक्ताज्योत्पत्तिज्ञानेन विना प्राचार्यपदवी न स्यादिति तेषां ज्योत्पत्तिज्ञानार्थ प्रसंगसंगत्या ज्योत्पत्तिमाह
मल्हार विष्णुनरसिंह शिवः प्रवृत्तिः, श्रीमद् गणेश रचितो गुरुसंप्रदायः । तत्रैव भक्तिसदयं हृदयं न येषां तेषां यशो न च कृशोदरतां न याति ॥
गोदासौम्यतरप्रसिद्धनगरं यत्पाथरीसंज्ञितं, तत्रासीद्गरणको विनायक इति ख्यातो बुधंवंदितः । वैदर्भाधिप सेवनादधिगतोत्कृष्ट प्रतिष्ठस्तु यः, तत्पोगेण विनिर्मिता गुरणमरणेव्यख्यागमत् पूर्णताम् ॥
ग्रंथालङ्कारः समाप्तः ।
सं० १६१३ फा० कृ० १४ सोमवार ।
7468. आर्यभटी
(आर्य सिद्धान्तः)
॥ श्रीगणेशाय नमः ॥
योजः प्रेरयेत्प्रज्ञां सर्वस्य शशिभूषणम् । मृगटङ्काभयेष्टाङ्क त्रिनेत्र तमुपास्महे ||१||
( टीका मंगलम् )
+
+
+ प्रणिपत्येकमनेकं सत्यां देवतां परं ब्रह्म । प्राभस्त्रीणि गदति गरिणतं कालक्रियां गोलकम् ॥ १॥
( ग्रन्थकर्तुमंङ्गलम् )
For Private & Personal Use Only
www.jainelibrary.org