SearchBrowseAboutContactDonate
Page Preview
Page 806
Loading...
Download File
Download File
Page Text
________________ 164 OPENING CLOSING Catalogue of Sanskrit & Prakrit Manuscripts, Pt. III-B ( Appendix) 7444 गुणशिरोमणिविवर णटोकालंकृतः ॥ श्रीगणेशाय नमः ॥ Post-colophonic OPENING Jain Education International सकल नृपतिमन्यः सर्वदे[व] ज्ञधन्यः, सुरविटपिवदान्यः सेवनाद्यस्य नित्यम् । भवति जगति लोकः कीर्तिभाग्रम्य मूर्तिः, स जयति गरणकेज्यः सद्गुरोः संप्रदायः ॥ १॥ ज्योत्पत्तिरस्ति विवृतो बहुभिस्तथापि, सद्वस्तुसंभ्रमधियः सुषियो भवन्ति । सावत्सशेषसविशेषविनिर्णयार्थ - मर्योपपत्तिमधुना कथयामि तत्र ॥ २ ॥ शिष्याणां गणितपटुत्वार्थ सिद्धान्तशिरोमणिमुक्ताज्योत्पत्तिज्ञानेन विना प्राचार्यपदवी न स्यादिति तेषां ज्योत्पत्तिज्ञानार्थ प्रसंगसंगत्या ज्योत्पत्तिमाह मल्हार विष्णुनरसिंह शिवः प्रवृत्तिः, श्रीमद् गणेश रचितो गुरुसंप्रदायः । तत्रैव भक्तिसदयं हृदयं न येषां तेषां यशो न च कृशोदरतां न याति ॥ गोदासौम्यतरप्रसिद्धनगरं यत्पाथरीसंज्ञितं, तत्रासीद्गरणको विनायक इति ख्यातो बुधंवंदितः । वैदर्भाधिप सेवनादधिगतोत्कृष्ट प्रतिष्ठस्तु यः, तत्पोगेण विनिर्मिता गुरणमरणेव्यख्यागमत् पूर्णताम् ॥ ग्रंथालङ्कारः समाप्तः । सं० १६१३ फा० कृ० १४ सोमवार । 7468. आर्यभटी (आर्य सिद्धान्तः) ॥ श्रीगणेशाय नमः ॥ योजः प्रेरयेत्प्रज्ञां सर्वस्य शशिभूषणम् । मृगटङ्काभयेष्टाङ्क त्रिनेत्र तमुपास्महे ||१|| ( टीका मंगलम् ) + + + प्रणिपत्येकमनेकं सत्यां देवतां परं ब्रह्म । प्राभस्त्रीणि गदति गरिणतं कालक्रियां गोलकम् ॥ १॥ ( ग्रन्थकर्तुमंङ्गलम् ) For Private & Personal Use Only www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy