SearchBrowseAboutContactDonate
Page Preview
Page 809
Loading...
Download File
Download File
Page Text
________________ 167 Catalogue of Sanskrit & Prakrit Manascripts Pt. III-B (Appendia) COLOPHON Post-Colophonic OPENING CLOSING शनी द्वितीये हिमगौ सुखस्थे मेषूरणे भूमिसुतोथ जन्म । यस्यात्र योगे मरणं तदीयं तनुप्रभूतक्षितिकीटजातः ।।१६।। सुरपितृतिरञ्चननरकाधीशाः कथितास्तु खेचराः क्रमतः । देवेज्यासितचंद्रः सूर्यारो मन्दशशिपुत्रो॥ यस्तु बली शशि सूर्याधिष्ठित वीर्येण अंशाधिपतिः ।। मरणं नयति च खेटो ये लोका नाम्नी य कालेनापि द्रेष्काणनाथो रिपुरन्ध्रः । इति श्री धनपतिविरचितायां ज्ञानमुक्तावल्यां निर्वाणाध्यायश्चतुर्विशः । सं० १८०५ भाद्र कृष्ण १३ बुधवार । 7719. ताजिकतंत्रसारः श्रीगणेशाय नमः। प्रथमं मनुष्यजातको लिख्यते । नत्वा गिरां गणपतिमहं वर्गमुख्यं , तं कर्मसाक्षिणमलक्ष्यगुणं गुरु च । श्रीरिवदिकोक्तगुरुताजिकतंत्रदीपात्(?)। कर्मप्रकाशमणुदीपकमुगिरामि ।।१।। त्रैलोक्यक्षितिपालमौलिसकलव्यापारपारंगमः, प्राग्वाटान्वयभूर्बभूव सचिव: श्रीचंडसिंहाह्वयः । श्रीमान् शोभनदेव इत्यभिजने तस्याभवत्सज्जनः । श्रीसामंत इति प्रशांतसुमतिस्तस्मादभूदंगभूः ॥१०॥ तस्यात्मजः समजनिष्ट कुमारसिंहनामा गुरुगंरिणतगीतिरिभाग्यगेहः । सत्सूनुना गणकभृगसुवेश्मरेणु गंधोभ्युदे (ह तो)हियत्ताजिकपद्मकोशात् ॥११॥ इति कुमारसिंहात्मजसमरसिंहसमुख ते ताजिकतंत्रसारे कर्मप्रकाशिका मनुष्यजातके विंशोध्यायः समाप्तः ॥२०॥ समाप्तमिदं नवीनं मनुष्यजातकाख्यं ग्रंथं सम्बत् १९१६ का शाके १९८१ बैशाख कृष्णा १२ वारस्य भृगुवासरे पठनार्थ सूर्यवकस लीषितं मागीलाल वराठी सासन ववेरवाल सवाई जैनग्र मध्ये श्रीलक्ष्मीनारायणजी सदा सहाय । 7720. ताजिकतिलकम् श्रीगणेशपार्वतीम्यां नमः । यः स्वांतांबुजकुड्मले कलुषहा नूनं द्विरेफीकृतः, पर्यकीकृतपनगक्षितिपतिः सत्तार्यवाह्य प्रभुम् । COLOPHON Post-Colophonic OPENING Jain Education International www.jainelibrary.org For Private & Personal Use Only
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy