________________
158
CLOSING
COLOPHON
OPENING
Catalogue of Sanskrit & Prakrit Manuscripts Pt. III-B ( Appendice)
ग्रन्थादी कृतं मंगलं शिष्यशिक्षाये निबध्नाति निरीक्ष्येति । विष्णोश्चरणारविन्द नखेषु स्वीयं प्रतिबिंबं निरीक्ष्य दशावतारादपि प्रस्मात् विष्णोः स्वाधिकं मन्यमाना लक्ष्मी: विदुषां सुखाय साकल्येन स्तात् भवतु, विष्णोः पादसेवनं कुर्वाणा लक्ष्मीः । पादनखेषु दशसु स्वीयं प्रतिबिंबं ईक्षम रणा एकादशीमात्मां ज्ञात्वा विष्णोरधिकासंमन्यमानेति भावः, स्त्रीस्वभावादि पत्येव धीः समुत्पन्ना न साम्यपर्यन्तं यद्वा भगवता तिर्यगादिषु योनिषु जन्म विडंबयता दशावतारता संपादिता मया तु वक्षस्थलस्थितयैव स्वरूपादप्रच्युतया चेति । स्वामधिकां मन्यमानति भावः ।
रुधिरांत्र की कसवसामांसादिविभावः क्षोभणो बीभत्सः ।
Jain Education International
यथा
अंत्र प्रोतबृहत्कपालनल कक्रूर ववरण स्कंकरणप्रेंखद्भूरिविभूषणा रवभरैराघोषयत्यंबरम् । पीतच्छदित रक्तकर्दमघन प्राग्भारघो रोल्लसद्व्यालोलस्तनभारबंधुरवपुर्वद्धादरं धावति ॥
रम्येष्वपि रमरणीयजघनस्तनादिषु वैराग्याद्दृणायुक्तो बीभत्सो यथा
लालावर कासवं वेत्ति मांसपिण्डी पयोधरौं ।
मांसास्थिकूटं जघनं जनः कामग्रहातुरः ॥
न चायं शांत एव विरक्तोक्तं येतो बीभत्समानो विरज्यते ||१८||
सम्यगिति - इदं वाग्भटालंकाररीत्या; काव्यप्रकाशे तु 'निर्वेदस्थायिभावोऽस्ति शांतोsपि नवमो रसः । दशरूपके तु 'रत्युत्साहजुगुप्सा: क्रोधो हासः स्मयो भयं शोकः । शममपि केचित् प्राहुः पुष्टि नह्येषु तस्येति' । श्रत एवोक्तं मूले काव्य इति ।
कश्चित्सम्भो दंभोलिसदृशं वक्ति चेद्वचः । तथापि नेति विकृति शान्तः सागरधीरधीः
जगतीति शतात्परे परः । परः शताद्यास्ते येषां परा संख्या शतादिकात् इत्यमरः । ननु इति चायमलंकारे अगुरुतमा रचना अबुधबुद्धये बालबोधाय । इतिश्रीशिवराम त्रिपाठीकृतो लक्ष्मीविहारः समाप्तिमगात् शुभम् । संवत्सर १६४४
7091. वाग्भटालङ्कारवृत्तिः
ॐ श्रीस्वात्मने गुरवे शिवाय नमः ।
ॐ भक्तिनिर्जरमानम्य श्रीवीरचरणाम्बुजम् । वाग्भटालंकृतेर्वक्ष्ये समासान्वयटिप्पणम् ॥१॥
श्रियमिति । श्रीनाभेयजिनो व इति युष्मभ्यं श्रियं लक्ष्मीं ददातु; नाभेरपत्यं नाभेयः श्रीमांश्चासी नाभेयश्च श्रीनाभेयः श्रीनाभेयश्चासौ जिनश्च श्रीनाभेयजिनः कदा सदासर्वदा, सः कः यदागमपदावली सतां साधूनां मोक्षमागं ब्रूते । यस्य नाभेयस्य श्रागम
For Private & Personal Use Only
www.jainelibrary.org