________________
Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection)
157
OPENING
7075. नायिकावर्णनम्
॥ श्रीगणेशाय नमः॥ श्रीराधाचरणांभोजभ्रमरीकृतमानसः । शुभाय भवतां कृष्णो भवतां कीर्तिसम्पदे । १।। निखिलेषु रसेष्वेषु बालानां बुद्धिसिद्धये । नायिकावर्णनं किञ्चित्क्रियते रामशर्मणा ॥२॥ यथामति कृतं किञ्चिद्वर्णनं सुभ्र वामिह ।
नायिकानामिदं लोके सन्तोषं कुरुतात्सदा ।।४६॥ इति श्रीरामकवीन्द्रविरचितं नायिकावर्णनं समाप्तम् ।।
CLOSING
COLOPHON
OPENING (On of 62a)
CLOSING (on f.329
7080. रसतरङ्गिणीटीका 'सेतुबन्धाभिधा' ........."त्वस्य सुखेन संभवादिति नात्रेह कष्टानुभवो मानाभावादिति भावसामान्यतो रसस्योदाहरणं त्वस्यावधेयम् ।
स्वेदादीन् वहसे धृतिस्मृतिमतिप्रख्या पुनर्गाहसे, दृष्ट्वालोकमिमं मुहुर्बहुविधं संतय किं ध्यायसे । बाह्याभ्यंतरतः स्वतोऽपि परतः कस्मात्समो राजसे,
दृष्टादृष्टविधी विवेकविधुरः किं नासि नो भाषसे ॥ .....'तत्र स्वतः प्रधानस्य भेदद्वयमुररीकृत्योभयोः स्वरूपं प्रदर्शयति भावविभावे. त्यादिकटावगमो विमुख इत्यंतेन। उभयत्र भावा व्यभिचारभावाः । व्यक्तकशक्तिलक्षणा व्यञ्जनाऽन्यतमव्यापारेण यथोचितं प्रतिपादितः अनुक्तत्वानिरुक्तविधयाऽप्रतिपादितत्वात् । पूर्वो यथा
वैषम्यं श्रुतिपंकजात्प्रकटयत्यानंदनीरं दशोः, स्वर्णालंकरणाद्व्यनक्ति पुलको वैधय॑मंगश्रियः । तस्या नूपुरपनरागमहसः पादारविन्द
( Incomplete ) 7087. रसरत्नहारो लक्ष्मीविहारटोकायुक्तः
श्रीगणेशाय नमः।
OPENING
सीताकराब्जमदुलालितपादपद्मस्तस्या मुखं जलजसुन्दरमीक्षमाणः । रस्यन्वितस्य मदनस्य रुचि दधानः श्रीमान् रघुप्रभववंशपतिविरं (रे)जे ॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org