________________
156
COLOPHON
OPENING
CLOSING
Catalogue of Sanskrit & Prakrit Manuscripts Pt. III-B (Appendix)
भट्टश्रीयुत कृष्णवल्लभसुधीर्वर्षशरेष्वष्टभू
माने (१८५५) काव्यविभूषणाभिधमिदं काव्यं व्यधादद्भ ुतम् ।। १०३ ||
इति श्रीकृष्णवल्लभभट्टकृतं काव्यभूषणं समाप्तम् ॥
COLOPHON
Post-colophonic
OPENING
Jain Education International
7070. कृष्णरसविलास :
||६० ॥ स्वस्ति श्रीगणपतये नमः ॥ श्रीकृष्णाय नमः ॥
सर्वसारकसाराय वृन्दावनविहारिणे सर्ववेदेकवेद्याय ब्रह्मणे हरये नमः || १ || श्रीधरं श्रीधरानंदं तुरीयस्थं तुरीयकं । तत्त्वज्ञानां शिरोरत्नं नमामि गुरुमीश्वरम् ॥२॥ प्रसादमेव तावकं हरे लभंत्र यामुने तटे हरि हरि रटम्ममापि जीवना वधि । इति प्रार्थनं भगवति श्रीकृष्णे || शुभमस्तु ।
राधाकृष्ण विलासरासरचना प्रज्ञानुसारा कृता, सेयं श्रीहरिभक्तिरक्तमनसामंगीकृताऽस्तु ध्रुवम् । जीवन्मुक्तविरक्तरक्त विषयास्तैः सम्मता संततं, मंदास्तेऽधिकारिणः कुमतयः श्रोतुं न श्रद्धालयाः ॥ इति कृष्णरसविलासः सांगं पूर्णतां यातः । शुभं । संवत्सरे धृतिमुनीन्द्र ( १७१८) मिते शुभब्देप्यूर्जे वरे व्यरचि कृष्णविलास एषः । द्वेष्णवाः कृतिनि एव परंतु नित्यं, कृष्णे मतिर्भवतु येऽत्र रतास्तु तेषाम् ॥
7074. पुराणोक्तश्लोकानुसारिचित्ररूपम्
|| श्रीगोविन्दो जयति ॥
पास पातालखण्डे द्वितीयाध्याये - गोपकन्या
मनोहरा मुग्धवेशा किशोरी वयसोज्ज्वला । श्रग्रे तन्मानसी धन्या गोपकन्याः सहस्रशः ॥ शुद्ध कांचनपुंजाभाः सुप्रसन्नाः सुलोचनाः ।
These are illuminating paintings as under :
श्रादिपुराण
1. चित्रारूपम्
2. सुदेवीरूपम्
इंदुलेखारूपम्
from
19
3.
4. वाससज्जारूपम्,"
""
For Private & Personal Use Only
71
"
"
www.jainelibrary.org