SearchBrowseAboutContactDonate
Page Preview
Page 798
Loading...
Download File
Download File
Page Text
________________ 156 COLOPHON OPENING CLOSING Catalogue of Sanskrit & Prakrit Manuscripts Pt. III-B (Appendix) भट्टश्रीयुत कृष्णवल्लभसुधीर्वर्षशरेष्वष्टभू माने (१८५५) काव्यविभूषणाभिधमिदं काव्यं व्यधादद्भ ुतम् ।। १०३ || इति श्रीकृष्णवल्लभभट्टकृतं काव्यभूषणं समाप्तम् ॥ COLOPHON Post-colophonic OPENING Jain Education International 7070. कृष्णरसविलास : ||६० ॥ स्वस्ति श्रीगणपतये नमः ॥ श्रीकृष्णाय नमः ॥ सर्वसारकसाराय वृन्दावनविहारिणे सर्ववेदेकवेद्याय ब्रह्मणे हरये नमः || १ || श्रीधरं श्रीधरानंदं तुरीयस्थं तुरीयकं । तत्त्वज्ञानां शिरोरत्नं नमामि गुरुमीश्वरम् ॥२॥ प्रसादमेव तावकं हरे लभंत्र यामुने तटे हरि हरि रटम्ममापि जीवना वधि । इति प्रार्थनं भगवति श्रीकृष्णे || शुभमस्तु । राधाकृष्ण विलासरासरचना प्रज्ञानुसारा कृता, सेयं श्रीहरिभक्तिरक्तमनसामंगीकृताऽस्तु ध्रुवम् । जीवन्मुक्तविरक्तरक्त विषयास्तैः सम्मता संततं, मंदास्तेऽधिकारिणः कुमतयः श्रोतुं न श्रद्धालयाः ॥ इति कृष्णरसविलासः सांगं पूर्णतां यातः । शुभं । संवत्सरे धृतिमुनीन्द्र ( १७१८) मिते शुभब्देप्यूर्जे वरे व्यरचि कृष्णविलास एषः । द्वेष्णवाः कृतिनि एव परंतु नित्यं, कृष्णे मतिर्भवतु येऽत्र रतास्तु तेषाम् ॥ 7074. पुराणोक्तश्लोकानुसारिचित्ररूपम् || श्रीगोविन्दो जयति ॥ पास पातालखण्डे द्वितीयाध्याये - गोपकन्या मनोहरा मुग्धवेशा किशोरी वयसोज्ज्वला । श्रग्रे तन्मानसी धन्या गोपकन्याः सहस्रशः ॥ शुद्ध कांचनपुंजाभाः सुप्रसन्नाः सुलोचनाः । These are illuminating paintings as under : श्रादिपुराण 1. चित्रारूपम् 2. सुदेवीरूपम् इंदुलेखारूपम् from 19 3. 4. वाससज्जारूपम्," "" For Private & Personal Use Only 71 " " www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy