SearchBrowseAboutContactDonate
Page Preview
Page 797
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur(Jodhpur Collection) 155 CLOSING .."एतच्चोद्भटविवेके राजान[क]तिलकेन सप्रपंचमुक्तमिति ग्रंथविस्तरभयान हास्माभिः प्रपंचितं एतदेवोपसंहरति तस्मादित्यादि-आश्रयायिभावेनेति, उपस्कार्योपस्कार. कभावनेत्यर्थः, तेन योऽलंकारो यदुपस्कार: स तदलंकार इति पिंडार्थः, चिरंतनत्वेनाना स्माभिः सर्वत्रव तन्मतानुसतिरेव कृतेत्यात्मविषयमनौद्धत्यमपि ग्रंथकृता प्रकाशितमिति COLOPHON शिवम् । राजराज इति भूभृतामभूदग्रणीरिणगणाश्रयः परम् । तो सती सरसि राजहंसतामातनोस्किल धनागमेऽपि यः ।। शक्राधिकश्रियस्तस्य श्रीशृगार इति श्रुतः। गुणातिक्रांतधिषणो मंत्रिणामग्रणीरभूत् ।। तदात्मजन्मा वैदग्ध्यबंधुर्जयरथाभिधः । व्यधादिदमसामान्यं श्रवणाभरणं सताम् । यन्नाम किचिदिह सम्यगथान्यथा वा, साक्षादलंकृतिनयोचितमेतदुक्तम् । विद्वषरोषमपसार्य बुधः क्षणस्य, तत्रादधेऽयमियतैव वयं कृतार्थाः ॥ परिपूर्णेयमलंकारविमशिनी समाप्ताः । Post-Colophonic श्रीः सं० १९४५ श्रा० शु० १५ भौमवार । OPENING 7060. काव्यभूषणम् ॥ ॐ श्रीमहागणपतये नमः हेरम्बस्य कपोलसीम्नि मलिनां मालामलीनां घनामालोक्य प्रतिबिम्बितां हरशिरोगंगातरंगोपरि । न्यस्तानेन कलिंदजापि शिरसीताकुलाया मरुद्वल्गत्कोकनदच्छदद्युतिभृतो देव्या दृशः पातु वः ॥१। श्रीकृष्ण सत्यभामाकुचकलशभुवि स्फीतमातंगकुंभो. तुंगायां पारिजातस्रजमुपनयति प्रेमभाजा फरेण । तस्मिन्जंभाभिभासि द्विरदकरधिया विस्मतेष्यरिसाया रुक्मिण्याः क्लांत गावलिललितरुच: पांतु दृग्भंगयो वः ॥२॥ अर्द्धन्दुक्षतमद्दितस्तत्कृतप्रस्थानकस्यांशुकं. विश्लिष्टावरणं रदवणगणः साबाबिंबाधरम् स्वेदभिःपृषताभि मृष्टतिलक स्रस्तोरुयुग्मं जयत्यामीलन्नयनांचलं परिगलद्धम्मिल्लर्क तद्वपुः ॥१०२॥ विद्वद्वदकमौलिभूषणलसत्पांडित्यलीलांचितश्रीमच्छीधर भट्टसूनुरमलप्रज्ञाधराराधितः । CLOSING Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy