________________
154
Catalogue of Sanskrit & Prakrit Manuscripts, Pt. III-B (Appendix)
COLOPHON
श्रीमत: कर्णपूरस्य चरणावनिशं भजे । निम्मितः कृष्णकंठा) येनालंकारकौस्तुभः ।।
अलंकार कौस्तुभः समाप्तः । वि० सं० १९५४ पौ० कृ० १४ बुधः
Post-Colophonic
OPENING
CLOSING
7043. अलङ्काररत्नाकरः
ॐ नमः सरस्वत्यै ॥ ॐ सुरासुरशिरोरत्नमरीचिखचिताञये ।
विघ्नान्धकारसूर्याय गणाधिपतये नमः ।। प्रामुखैकार्थपदं पुनरुक्तवदाभासम् अर्थस्यैव तुल्यतोपादानाद्र पभेदः पदयोरर्थात प्रतीयते अन्यथा यमकाद्भदो न स्यात्।xxxx
........ प्रस्तुतप्रशंसाया: श्लेषमूलातिशयोक्तिगर्भो गोविन्दात्प्रियाया व्यतिरेक: तथा च अकवलितबंधनेन गर्वोत्पत्तिदर्शनेन दर्शितव्याप्तिकात्रिवलिबन्धेऽपि न गर्वोत्पत्तिरित्यनुक्तनिमित्ता विशेष्टोक्तिः । यद्यपि चात्र शब्देन वृत्तिन प्राधान्यात् विशेषोक्तोरेव वाक्यार्थी भावस्तथापि प्रस्तुतवस्तुप्रतिपादनतात्पर्येण वाक्यप्रवृत्त्या सामर्थ्यावसिताया अप्रस्तुतप्रशंसाया मुख्यतेति प्रदर्शितव्याप्तिकाविशेषोक्तिपरिपोषकृदित्येव ज्यायः ।
समाप्तोऽयमलंकारः कृतिमहोपाध्यायभट्टत्रयीश्वरमित्रपुत्रस्य तत्रभवत: पंडितभट्टश्रीशोभाकरमिश्रस्य । 'श्रीशिवशर्मपुत्रेण प्रज्ञालववता मया । रत्नाकराभिधः पोषेऽलंकारो लिखितः शुभम् ।'
COLOPHON Post-Colophonic
7044. अलङ्कारविमशिनो
श्रीकृष्णाय नमः।
OPENING
ॐ स्तां निजेति परकीयानां सूत्राणां तात्पर्यकथनेनावबोधोऽपि स्यादिति भावः तथा न कैश्चिदपि परैरीदृशि सूत्राणि कृतानीयपि ध्वनितम् तात्पर्यमिति संक्षिप्तार्थप्रकाशनमित्यर्थः; अन्यथा हि कथनमेषां बहुनापि ग्रन्थेन एषां बहुनापि ग्रंथेन पारं न यायात् । नन्वादिवाक्यं प्रयोक्तब्यमभिधेयप्रयोजने प्रतिप दयितुं श्रोतप्रवरोत्साहसिद्धये इति नीत्या श्रोतप्रवृत्त्यर्थ सर्वत्रवादिवाक्यभिधेयप्रयोजनाद्यभिधीयते तच्चेह नोक्तमिति कथमत्र श्रोतप्रवृत्तिः स्यात्, मैवं, अलंकाराद्य त्राभिधेयाः तेषामत्र साक्षादेवाभिधायक चेदिदमलंकारसर्वस्वाख्या प्रकरणमित्यभिधाभिधेययोनियमगर्भीकारणार्थक्षिप्तो वाच्यवाचकभावलक्षण: संबंधः; नह्य वंविधमेतदभिधायकं प्रकरणान्तरमस्ति तस्याविष्यमानस्याप्युपलभयोग्यस्यानुपलंभत्त्वात् अत एवात्र अलंकारग्रंथवलक्षण्यो..... तात्पर्यमुच्यते.........
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org