SearchBrowseAboutContactDonate
Page Preview
Page 795
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) CLOSING COLOPHON OPENING CLOSING 153 स्तस्या मुख्यता तदेवं शब्दव्यापारगम्यो मुख्योऽर्थः । यस्य तु शब्दव्यापारावगम्यार्थ पय्र्यालोचनयाऽवगतिस्तस्य लाक्षणिकत्वं यथा पूर्वस्मिन्नवोदाहरणे व्यक्तिः सहितशब्दव्यापारादवसीयते "विशेष्यं नाभिषा गच्छेत्क्षीणशक्तिविशेषणे' । Jain Education International " एतेषु पदवाक्यप्रमाणशास्त्रेषु चतुवंर्गोपयोगिसर्वविद्याधिगमोपायभूतेषु प्रविभज्य - मानेषु संक्रान्तं निरूपित स्वरूपप्रतिबिम्बं दशविधममिधावृत्तयः साहित्यादी सकललोकव्यवहारदर्पणप्रख्यं संचारयति स वा विक्रमेण प्रसीदन्त्वं वागीश्वरो भवति दशविधेनानेनाभिधावृत्तेन समग्रस्य वाक्परिस्पन्दस्य व्याप्तत्वात् । श्रनेन व्याकरणमीमांसा तर्कसाहित्यात्मकेषु चतुर्षु शास्त्रेषूपयोगात्तद्द्वारेण च सर्वासु विद्यासु सकलव्यवहारमूलभूतासं प्रसरणादस्य दशविधस्याभिधावृत्तस्य सकलव्यवहारव्यापित्वमाख्यातम् । भट्टकल्लटपुत्रेरण मुकुलेन निरूपिता । सूरिप्रबोधनायेयमभिधावृत्तिमातृका ॥ इति श्रीशारदाचरणरजःकरणपवित्रितस्थल वास्तव्य * भट्टकल्लटात्मज भट्ट मुकुल विरचिताऽभिधावृत्तिमातृका समाप्ता । *Makuls' father Kallata was a court-poet of King Avantivarman of Kashmir (855-884 A.D.) 7042. श्रलङ्कारकौस्तुभः सटीक : श्रीकृष्ण चैतन्याय नमः । ग्रंथारंभे स्वाभीष्टदेवतानामगुणकीर्त्तनात्मकं मंगलमंगीकुर्वन् ग्रंथकारो ग्रंथस्य निर्विघ्नं समाप्तिमाशास्ते । स्वानंदर ससतृष्णः कृष्णश्चंतभ्यविग्रहो जयति । श्रपामरमपि कृपया सुधया स्नपयांबभूव भूमो यः ॥ + + + + जयतिरत्र कर्मकः सर्वोत्कर्षरवचनः तेन नमस्कारो द्यज्यते । स्वापक बोधानुकूलव्यापारविशेषो नमस्कार इति न्यायात् सर्वोत्कर्षं दर्शयति पदं वैकुण्ठादिस्थानं, पदार्थों वस्तुभूतो ब्रह्मानन्दस्म (पदा ) भ्यामपि श्रतिशयी तत्र तत्रापि दुल्लंभः इत्यर्थः । + + + + यथा -- 1- निर्वाणनिबरसमेव विदन्तु केचिद् भव्या न ते रसविशेषविदो वयं तु । श्यामापूतं मदनमंथरगोपरामानेत्रांजली चुलुकितावसितं पिबामः ॥ श्रत्र पूर्वार्द्ध शान्तः परार्धे शृङ्गारस्तथापि शुद्धशान्तस्य कृतत्वात् श्रृंगारएव पुष्टः । प्रागुक्तलक्षणस्य रसस्थानन्दस्वरूपत्वेन प्रतिपादिते चेकरतस्य रसेन विरोध इति यदिह प्रतिपाद्यते तत्तु सामग्रीभूतस्य स्थाय्यादेरेव न तु रसस्य इत्यलंकार - कौस्तुभे दोषप्रदर्शनो नाम दशमकिरणः । For Private & Personal Use Only www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy