________________
152
Catalogue of Sanskrit & Prakrit Manuscripts Pt. III-B (Appendix)
OPENING
7007. प्राकृतपैङ्गलस्पिङ्गलप्रदीपटीकोपेतम्
॥ श्रीगणेशाय नमः॥ गोपीपीनपयोधरद्वयमिलच्चेलाञ्चलाकर्षणाश्वेलिव्याप्त चारुचञ्चलकराम्भोजवजत्कानने । द्राक्षामञ्जुलमाधुरीपरिणमद्वाचि भ्रमं तन्मना
गद्वतं समुपास्महे यदुकुलालम्बं विचित्र महः ॥१॥ .."एतानि पंचचत्वारिंशत् स्थानकानि अन्यान्यपि प्रस्तारगत्या स्वबुध्या सुधीभिरूह्यानि छंदांसीत्युपरम्यते ।
इति 'पिंगलाचार्यविरचितमात्रावृत्तप्रकाशकम् । छन्द:प्रदीपममलं जगद्भुवनदीपकम् मुनीषुरसभूमीभिमितेऽन्दे श्रावणे सिते । नागराजतिथी भट्टलक्ष्मीनाथो व्यरीरचत, इत्थालंकारिकचक्रचूडामणिश्रीमद्रायभट्टात्मजश्रीलक्ष्मनीनाथभट्टविरचिते पिंगलप्रदीपे मात्रावृत्ताख्यः प्रथमः परिच्छेदः सं० १८६५ पौ० शु० ७ रवीवार ।।
CLOSING
COLOPHON
Post-Colophonic
7023. वृत्तरत्नावली
॥ श्रीगणेशाय नमः॥
OPENING
CLOSING
तमोगुणविनाशिनी सकल कालमुद्योतिनी। धरातलविहारिणी जडसमाजविद्वेषिणी। कलानिधिसहायिनी लसदलोलसौदामिनी, मदंतरवलम्बिनी भवतु कापि कादम्बिनी ॥१॥ श्रीगोवर्द्धनभूपनन्दन तव प्रोद्दामवीरस्फुरत्संग्रामे यशवन्तसिंहमहिमारंभातिसंभाविनाम् । सद्यश्छिन्न कबंधगंध (...)णाल्लब्धारामरामोदिता (?) सा चण्डी सह योगिनीभिरभितः संबद्धयत्याशिषा ॥२॥ मात्राप्रस्तारकरणे लघुराद्यगुरोरधः यथोपरि तथैवाधो दक्षे वामे गुरुर्लघुः ॥१५॥ पूर्वयुग्मसमानांकान्मात्रासु क्रमतो न्यसेत् ।
मात्राप्रस्तारसंख्या स्यादतिमांकन संमिता ॥८६॥ तत्रादौ गाथा-पादे द्वादश विषमे मात्राश्चाष्टादश द्वितीये हि
( Incomplete )
7040. अभिधावृत्तिमातृका तस्मान्मुखमिव मुख्य इति शाखादि यदंतेन मुख्यशब्देनाभिधीयते । तस्योदाहरणम्गौरनुबन्ध्य इति, प्रत्र गोशब्दव्यापाराद्यागसाधनभूता गोत्वलक्षणा जातिरवगम्यते तत.
OPENING
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org