SearchBrowseAboutContactDonate
Page Preview
Page 793
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) 151 OPENING 7002. पिङ्गलछन्दो मिताक्षराव्याख्योपेतम् अथ नियताक्षरपादान्यक्षरच्छन्दासि निरूपयति । चतुःशतमुस्कृतिः ॥१॥ चतुरधिकं शत चतुःशतं मध्यमपदलोपी समासोऽत्र । चतुःशतं च उत्कृतिसंज्ञं छन्दः चतुरश्चतुरस्त्यजे दुत्कृतः। प्रज्ञां प्राप्य ऋतंभरां भगवतो भाच्चिराराधितादेतत्प्रातिभवेदनेन कथितं योगान्तरा ये मया । तस्मात् सुष्ठ विचार्यमेतदखिलं कार्योऽत्र नो मत्सरः, प्राज्ञाः सन्मनने कृते यदि भवेद्दोषस्तदा कथ्यताम् ।।४।। शैलाग्नीभामहीमितेषु गतवत्स्वब्देषु भूमीपतेः, राज्याद्विक्रमनामकस्य तपसः पक्ष वलक्ष शुभे। सन्दावनपत्तने विरचिता व्याख्यासु संख्यावता. मेषाऽऽकल्पमनल्पमेव दिशतान्मोदं शिवानुग्रहात् । ५।। इति मिश्र जगन्नाथकृतायामाचार्यपिंगलप्रणीतच्छंदःसूत्रव्याख्यायामष्टमोऽध्यायः । संवत् १८३६ मार्ग सुदी १३ । COLOPHON Post-Colophonic 7004. पिङ्गलसारः श्रीगणेशाय नमः । OPENING गोकुलवधूमुखाम्बुजविकाशमार्तण्डमण्डलं किमपि । अतिकठिनं मम मानसमुदयादिमिव प्रकाशयतु ॥१॥ प्रादी मात्रावर्णप्रस्तारज्ञानार्थं मात्राप्रस्तारमुत्पादयति, द्वाभ्यां षट् पंचेति टगणः, षट्कल: ठगरणः, मगणश्चतुष्कलः, डगरपत्रिकलः, रणगणो द्विकल: एता: पंचगणानां मात्रा: कलाशब्दवाच्याः, एतेषां भेदानाह विश्व त्रयोदश, वसुशब्देनाटी, पंच अग्निशब्देन त्रयः, द्वौ इति प्रस्तारे यथासंख्यं भेदा भवति। प्रस्तारक्रममेवाह दद्यादिति, मात्राप्रस्तारै प्राद्य गुरोरधःस्थाने लघु दद्यात् अग्रे च पंक्तिसमान गुरुलघवो देयाः, अवशिष्टाश्च कलाः पश्चाद्दे याः, यथा षट्कलप्रस्तारे पाद्यं गुरुत्रयात्मक रूपं भवति । ॥०॥ षट् पंच चतुस्त्रिद्विप्रमिताटठडढण पंचगणमात्राः । विश्वेवसुपंचाग्निद्वाविति भेदाः क्रमेण विस्तारे ।।१।। षट्पंचपंक्तियुगलोद्भूतांकः पूरयत सुधियः । षट्पंक्तिभिरेवं स्यान्मात्राणां मर्कटी कठिना।२४।। प्रस्तारज्ञानार्थ कौतुकहेतोश्च निखिलसुधियाम । मेरुपताकादीनां लक्षणमुक्तं समासेन ॥२५॥ ___ इति हरिप्रसादोन्नीते पिंगलसारे नष्टोद्दिष्टादिलक्षणं समाप्तम् । CLOSING COLOPHON Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy