SearchBrowseAboutContactDonate
Page Preview
Page 792
Loading...
Download File
Download File
Page Text
________________ 150 Catalogue of Sanskrit & pt Prit akrManuscris, Pt. III-B (Appendix) CLOSING गोमान्तकप्रान्तजुषा श्रीमहेश्वरशर्मणा । कृता टीकाऽमरे कोशे संक्षिप्तार्थसुबोधिनी ।। (टीकाकर्तुः) यस्य ज्ञानदयासिन्धोरगाधस्यानघा गुणा:। सेव्यतामक्षयो धीराः स श्रिये चामृताय च ॥१॥ षट्संज्ञकास्त्रिषु समा युष्मदतिङव्ययम् । परं विरोधे शेष तु ज्ञेयं शिष्टप्रयोगतः ॥४६।। इति लिंगादिसंग्रहवर्गः। इत्यमरसिंहकृतो नामलिंगानुशासने सामान्यकाण्डस्तृतीयः सांग एव समर्थितः॥४७।। सम्वत् १९१५ मिति माघकृष्णा १२ अमुकवारे आत्मपठनार्थ ग्रंथांते मंगलमाचरणीयं श्रीमच्चन्द्रगणेशाय नमः बुधांलिखितम् ॥ COLOPHON Post-Colophonic OPENING CLOSING COLOPHON 6959. एकाक्षरकोशः (शेषनाममाला वा) प्रणिपत्याहत: सिद्धसांगशब्दानुशासनम् । शेषाख्यनाममालायां नामानि प्रतनोम्यहम् ॥१॥ क्षा क्षी क्षमायां निद्रायां क्षं वा क्षत्ररक्षसोः । अप्राचुर्यागस्य (अप्रागुच्चार्यशब्दस्य)लिंग क्वचिदुपेक्षितम् ।।७६।। यकाराक्षरेषु शब्देषु तदूह्य लक्ष्यवादिभिः । इति जगदुपकारिण्या मिरुप (प) दंडाधिनाथरचितायां एकाक्षरकांडोऽयं संपूर्णो नाम चरित्रमालायाम् ।। 6998. छन्दस्तवम् नत्वा हृदि महावीरं सर्वशं त्रिजगद्गुरुम् । पार्यादीनां रूपसंख्यां प्रस्तारादीनामहं वै ।।१।। सर्वांतगुरुमध्यादि गुरुश्चतुष्कला सिद्धा। चतुर्मात्रगणा: पंच स्युरार्यादिषु संस्मृताः ।।२।। इति छंदःशास्त्रसूत्रम् । छ।। स्वस्ति ।। [मस्त्रि]गुरुस्त्रिलघुश्च नकारो भादिगुरुः पुनरादिलघुर्यः । जो गुरुमध्यगतो रल मध्यः सोऽतगुरु: कथितोऽतलघुश्च ॥१॥ मात्राभिः (मो भूमि:) श्रियमातनोति य जलं वृद्धि र वह नि मृतिम् । सो वायुः परदूरदेशगमनं त व्योम शून्यं फलम् । यः सूर्यो रुजमादधाति च पुनल दुर्यशो निर्मलम् । नो नाकः सुखमच्युत फलमिदं प्राहुर्गणानां बुधाः ।। श्री।। OPENING CLOSING Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy