SearchBrowseAboutContactDonate
Page Preview
Page 791
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) सस्यकः साध्वसं संकः सुकः सारसनं तथा । श्रमादत्यद्वयोपेता ऊष्म लोद्रवदथिताः । इत्यूष्मभेद: कृतिरियं श्रीमहेश्वरकवेः । लिपिरियं भीमविजय मुनेः । चिरं जीयादिदम् ।। सारंगी विष्णुराख्यातः सारंगी जय उच्यते । सारंगः खंजनः प्रोक्तः सारंगो वारिधिः स्मृतः ||३|| CLOSING COLOPHON Post-Colophonic OPENING CLOSING COLOPHON & Post-colophonic OPENING COLOPHON & Post-colophonic COLOPHON Jain Education International 6877. व्याकरणशब्दसाधना ||१०|| सारस्वततीर्थं व्याकरणाभिधं च तृतीयवृत्तेः एषु साधनार्हान् । क्रमेणात्र लिखेच्छब्दान् । ज्ञानप्रदंश्रीगुरुनाममंत्रात् ॥ धीरेण जीवाद्र, चिनेत्यलेखि भुजिष्यशिष्यप्रतिभादिहेतवे । • विशोधनीया च कवीन्द्रराजिभिः ॥ व्याकरणशव्दसाधना सम्पूर्णा ।। सं० १८२१ ना चैत सुद २ दिने लिषित्यपरं सकलपंक्ति श्री १०८ श्रीराजन्यसागरगरणी शिष्य रत्नसागर लिपिकृत आश्रमीया मध्ये श्री शितलनाथप्रसादात् ॥ १॥ 6882. शब्दसंचयः || || महोपाध्याय श्रीशांतिचन्द्रमणिगुरुभ्यो नमः ॥ + + शिष्यप्रबोधाय लिख्यते शब्दसंचयः ॥ १ ॥ देवाहामुनिग्रामणी साधुखल प्रमुखा: । पितृयुजुपकृक्लाद्याद्योसोरेगोरिग्लेरिवो नरे ||२|| तत् प्रथममकारान्ताः - देववृक्षनरव्याघ्रसिंहशार्दूलवायसाः । "प्रासादलकुटस्तं लध्वः कुंजरनायकाः ।।१ ॥ 149 योधपुरपतिरायमालदेभ्रातृव्यसहस्रमल्लराज्ञः पुरः पत्रावलंबनपुरःसरं क्षपणकभट्टारक गुरणचंद्रजयिनां इदं प्रकारकप्रवचनप्रस्तावनासमुत्सर्पणविधिवेधसां महोपाध्यायश्रोशांतिचंद्रगणिपादानां चरणाम्बुजभं गायमानमुनिलालचन्द्र रेगाऽलेखि ॥ छ ॥ मुनिलालचन्द्रपठनार्थं || शुभं भवतु ॥छ । कल्याणमस्तु ! छ || श्रीरस्तु || 6957. श्रमरकोशः सटीक : ॥ श्रीगणेशाय नमः ॥ कोणस्येतन्महीपानां कोशस्य विदुषामपि । उपयोगो महान्यस्मात् क्लेशस्तेन विना भवेत् ॥ १ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy