SearchBrowseAboutContactDonate
Page Preview
Page 790
Loading...
Download File
Download File
Page Text
________________ 148 Catalogue of Sanskrit & Prakrit Manuscripts, Pt. III-B (Appendix) CLOSING COLOPHON प्रारुत्तरे वा वृद्धिः पार उत्तरे वा द्विसंध्यक्षरवृद्धिः स्यात् । पार । ऐभ्य । ३४॥ इति श्री मेरुतुंगसूरिविरचितायां बालावबोधवृद्धितो वारद्याति अष्टमः पादः, समाप्तः।। एवं पद ३५॥छ।। ग्रंथोग्रंथ ।।४८०॥छ।।छ।। संवत् १४६३ वर्षे श्रावण वदि नवम्यां शनी लिषितं ।।छ।।.... कल्याणमस्तु लेखकपाठकयोः ॥छ।। Post-Colophonic OPENING CLOSING 6842. वाक्यप्रकाशमौक्तिकम् ६५०॥ प्रणम्यात्मविदं गुरु श्रीदेववर्द्धनम् । मुग्धबुद्धिप्रबोधार्थमुक्तियुक्तिः प्रतन्यते ।।१।। द्विषोक्तिः प्रध्व (अक्ष) रा १ वक्रा २ अक्षरा कर्तरि स्मृता । वका कर्मणि भावे च धातोः साप्या १ दनाय्यतः(?)॥२॥ मुनिगगनशरेन्दु १५०० मिते वर्षे हर्षेण सिद्धपुरनगरे । प्राथमिकस्मृतिहेतोविहितो वाक्यप्रकाशोऽगम् ॥२४॥ इति वाक्यप्रकाशाभिध मौक्तिकं समाप्तम् ।छ। ग. करमसी लिखितं । गन्धर्व मंदिरे ॥छ।। COLOPHON Post-colophonic OPENING 6844. शब्दसिन्धुः श्रीगणेशाय नमः । प्रणम्य परमानन्दं बालव्युत्पत्ति सिद्ध ये । शब्दसिन्धु प्रवक्ष्येहं स्वल्पं सद्ग्रंथनायकम् ।।१।। तत्र प्रथम स्वरसमानसंज्ञा संव्यवहाराय संगह्यते । अ, इ, उ, ऋ, लुसमाना: प्रत्याहारे वर्णाः गण्यते । ते च समानसंज्ञाः स्युः । नैषु संधिः स्यात् । समानवचने, अन्यप्रयोगशु (सि) द्धये. ह्रस्वदीर्घप्लुतभेदादन्योन्यं सवर्णी स्यात् । .....न शब्दनिर्देशे तदिदं चादिशब्दरूपं अव्ययसंज्ञक: स्यात् । अव्ययानां च लिंगादिनियमो न । उक्त हि-सदृशं त्रिषु लिंगेषु सर्वासु च विभक्तिषु । वचनेषु च सर्वेषु यन्नव्यति तदव्ययम् ।।१।। उक्तान्यलिंगान्यव्ययानि । अधुना स्त्रोप्रत्ययानाहुः । CLOSING OPENING 6967. धातुपाठः (कारिकारूप:) ॥६॥ भूवादयो धातवः । उपदेशेऽजनुनासिक इत्। दूरे उपसंख्यानं, हलन्त्यं । न विभक्तो तु स्माः। प्रादिजिटुडवः । षःप्रत्ययस्य । चूटू । लशक्वतद्धिते । तस्य लोपः। यथासंख्पमनुदेशः समानं । स्वरितेनाधिकारः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy