________________
Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection)
147
विषया ॥१॥ यस्मिन्पदे यस्योदात्तः स्वरितो वा विधीयते तमेकमचं वर्जयित्वा शेषं तत्पदमनुदात्ताकं स्यात् । तद्यथा गोपायति वक्ष्यति ॥ धातोरन्त उदात्तो भवति, इति तमेकमचं वर्जयित्वा परिशिष्ट मनुदात्तं भवति अत्र गुप्धातोरन्त उदात्तः तत प्राप्प्रत्ययः प्रत्ययाश्चाद्युदात्ता इत्याधुदात्तः, तत: सनाद्यन्ता इति धातुत्वे तस्यान्त: उदात्त: सच पश्चात्प्राप्तत्वात सति शिष्टत्वदिति प्रागवताभ्यामदाताभ्यां बलवान अवशिष्ट द्वयमनुदात्तम् शप्यित्वादनुदात्तः तेन सह पररूपे एकादेश उदात्तेनेत्यकार उदात्तः ततः परस्तिपू(ो ) उदात्तादनुदात्तस्येति स्वरितः तिपं स्वरितमाश्रित्य तु पुनः शेषनिघातो
न भवति यथाद्देशपक्षे त्रैपादिकस्य त.........स्यासिद्धत्वात् : CLOSING
............"प्रत्ययस्वरेणान्तोदात्तगतिरनन्तरः इति पुरःशब्दः प्रकृतिस्वरः उदातस्वरितपरस्य सन्नतरः इत्योकारोनुदात्ततरः यज्ञस्येत्यत्र उदात्तादनुदात्तस्येति सुयः
स्वस्तित्वादेव नित्यतोदात्तम्, ऋत्विक्शब्द: कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्तः। COLOPHON
इति श्रीमद्देवीदत्तात्मजरामसेवकतनूद्भवकृष्णाचार्यकृतस्वरप्रदीपिका समाप्ता शुभं Post-colophonic भूयात् । सं०१८७५ मिति ज्य० वदी ३० बुधवार ।
6742. कातन्त्रव्याकरणं ललितवृत्ति समेतम् OPENING
... ऋलुदीर्घसंज्ञया क्व प्रयोजनम्, दीर्घमामिसनावित्यादिकुवृक्षाणाम् (on f 5 a)
'अग्नीनाम् वायूणाम् पितृ णाम् । वृक्षः, अग्नि, वायु पितृ एभ्यो बहुवचनमाम्प्रत्ययः । प्रामि चतुरिति मध्येनुरामः। उकारस्तृतीयादौ तु परादिरित्यर्थः । दीर्घमामि सनो दीर्घा प्राकारादयः । परमगुरुसंज्ञापि वक्तव्या, क्व तया प्रयोजनम्, गुरोश्च निष्ठायां सेट् इत्यादिषु । देहादेहचेष्टायां देहदेहिनमिति गुरोश्च निष्ठायामित्यप्रत्ययः ।
... .......अनुपसर्गात्फुल्लक्षोवकृशोल्लाघाः । फुल्लक्षीवकृश उल्लाघ एते निपात्यते । यदि उपसर्गात्परे न स्युः । त्रिफला विशरणे । गत्यर्थाकर्मकेति क्तः । चरफलोरुश्चेति उत्त्वम् नकारलत्त्वं च निपात्यते, फुल्लः क्षीव मदे । कृश तनूकरणे लाघसामर्थ्य, उत्पूर्वक्तप्रत्ययस्य तलोपो निपात्यते । अनुपसर्गादिति किम् । प्रफुल्लः, प्रक्षीवितः, प्रकृशितः, सं उल्लाधितः, उत्फुल्लसंफुल्लयोनिपातनात् । वक्तव्येप्रफुल्लोत्फुल्लसंफुल्लव्याकोशविकचस्फुटा, इति कोषः । अवर्णादूटो वृद्धिः, अवर्णात्परस्य ऊटो वद्धिर्भवति भावयतीति भौः, यावतीति यो:, भू सत्तायां यु मिश्रणे । भावत प्रयुक्ते इति हेताविनक्विप्कारितलोपः वृद्धिः दृब्बोः शूटाविति वस्य ऊट । टकार: इहार्थः
अनेन ऊटो वृद्धिः । COLOPHON
इति लघुवृत्ती कृत्प्रकरणे धातुसंबंधो पादः षष्ठः । कृत्प्रकरणं समाप्तं । समाप्तेय लघुललितवृत्तिरितिशुभम् ।
6745. कुमारव्याकरणम्
॥५१॥ ॐ श्रीवीतरागाय ।। अथ परस्मैपदानि । अथ नेतराणि दशविभक्तीना पूर्वाणि नव नव वचनानि परस्मैपदानि स्युः ति-तस् अति । सि, थस्, थ । मि, वस, मस् । एवं सर्वत्र । वचन ।।६०॥छ।।
CLOSING
OPENING
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org