SearchBrowseAboutContactDonate
Page Preview
Page 801
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) 159 CLOSING पदानि आगमशास्त्रवचनानि यदागमपदानि तेषामावली श्रेरिणः यदागमपदावली, कथंभूतो नाभेयः देवः, दीव्यतीति देव: प्रानंदी, तथा यस्यानंदकत्तु रागमपदावली सतां मोक्षमार्ग ब्रूते सूचयति ।।१।। साध्विति ।।२।। इत्थंभूतं वाक्यं कुर्वीत, कस्यै कीर्तये इत्यं कथं साघुशब्दार्थसन्दर्भो रचनाया: स्मितं साधुशब्दार्थसंदर्भ जिनेन्द्राणामागमपदावलीपदं मोक्षइत्यर्थः । बीमत्सः स्याज्जुगुप्सातः साहसश्रवणेक्षणात् । निष्ठीवनास्यभंगादि स्यादत्र महतां न च ॥३३॥ सम्यग्ज्ञातसमुत्थानः शान्तो निस्पृहनायकः । रागद्वेषपरित्यागात्सम्यग्ज्ञानस्य चोद्भवाः ॥३४॥ दोषेरुज्झितमाश्रितं गुणगणश्चेतश्चमत्कारिणं, नानालंकृतिभिः परीतमभितो रीत्या स्फुरन्त्या सताम् । तस्तैस्तन्मयतां गतं वररसराकल्पकालं कविस्रष्टारो रचयंतु काव्यपुरुषं सारस्वताध्यायिनः ।।३।। इति श्रीवाग्भटालंकारे पंचमः परिच्छेदः । अथ च रागद्वषपरित्यागात् सम्यग्ज्ञातोऽस्योद्भवो भवति ३४ दोषरिति । क्षेमहंसगणेः साधोरियं कृतिरनुत्तरा। वाग्भटालंकारे सा[स्तात्] सर्वजनप्रिया ३५ इति वाग्भटालंकारे समासान्वयटिप्पणे वा हेमगणिविरचिते पंचमः परिच्छेदः समाप्तः ।। COLOPHON OPENING 7092. वाग्भटालङ्कारः सटीकः ॥ श्रीहेरंबगुरुभ्यां नमः ॥ श्रीवर्द्धमानजिनपतिरनंतविज्ञानसंततिजयति । यद्गी:प्रदीपकलिका कलिकालतमः शमं नयति ॥१॥ वाग्भटकवीन्द्ररचितालंकृतिसूत्राणि किमपि विवृणोमि । मुग्धजनबोधहेतोः स्वस्य स्मृतिजालवृद्धयं च ॥२॥ इह शिष्टाः क्वचिदिष्ट वस्तुनि प्रवर्त्तमाना अभीष्टदेवतानमस्कारपूर्वकमेव प्रवर्तते इति शिष्टसमयपरिपालनाय तथा 'श्रेयांसि बहुविध्नानि भवंति महतामपि । अश्रेयसि प्रवृत्तानां क्वापि यांति विनायकाः, इति वचनात्, माभूदस्य शास्यकाव्याथिनो सम्थक्ज्ञानोपदेशकतया श्रेयोभूतस्य कोऽपि विघ्न इति विघ्नोपशान्तये च शास्त्रारंभे अभीष्टदेवतानमस्कार महाकविः श्रीवाग्भटः प्रकटयति......... Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy