SearchBrowseAboutContactDonate
Page Preview
Page 787
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) 6625. विद्वद्गोष्ठी श्रीमालवदेशे चिरंतननगर्यां श्रीधारायां श्रीभोजराजभाव्यां पंडितपूरितामां विद्यागुणगोष्ठ्यां श्रीधनपाल पंडितेन श्रीजिनधर्मगतेन राज्ञोऽग्रे प्रोक्तम् । येषां न विद्या न तपो न दानं न चापि शीलं न गुणो न धर्मः । ते मर्त्यलोके भुवि भारभूता मनुष्यरूपेण मृगाश्चरंति ॥ OPENING CLOSING COLOPHON OPENING CLOSING COLOPHON OPENING CLOSING Jain Education International उष्ट्र: प्राह-एकस्यां घटिकायां योजनगामी सदा नृपतिमान्यः भारोद्वहन समर्थः कथं समो निर्गुणोसाद्य (ध्यः) । ततो विचक्षणाख्यायि । येषां मनुष्यरूपेण च भस्मरूपाः । ततो रक्षा प्राह-मूटकमध्ये क्षिप्त्वा करोम्यहं सकलधान्यरक्षां, जका मां वं वं ते (?) मनुज मुखशुद्धिकरी सुगंधाद्या ||२०|| ततो विदुषा प्रोक्तं येषां न विद्या० नचापि ते मत्यं । ते कीदृशा वेत्ति च वीतरागः ॥। १२१ ।। इति विद्वद्गोष्ठी सम्पूर्णा । 6628. सज्जनचित्तवल्लभः सस्तबक : नत्वा वीरजिनं जगत्त्रयगुरु मुक्तिस्त्रियो वल्लभम् पुष्पेषुक्षयनीतबाणनिवहं संसारदुःखापहम् । वक्ष्ये भव्यजनप्रबोधजननं ग्रन्थं समासादहं, नाम्ना सज्जनचित्त वल्लभमिमं शृण्वंतु संतो जनाः ॥ १ ॥ रात्रिश्चन्द्रमसा बिनाब्जनिव हैन भाति पद्माकरो यद्वत् पंडित लोकवर्जितसभा दंतीव दंतं विना । पुष्पं गंधविवर्जितं मृतपतिः स्त्रीदेह (रेव) स्तद्वन्मुनिचारित्रेण विना न भाति सततं यद्यप्यसौ शास्त्रवान् ॥२॥ वृत्तविंशतिभिश्चतुर्भिरधिकैः सल्लक्षणेनान्वितैः, ग्रंथं सज्जनचित्तवल्लभमिमं श्रीमल्लषेणोदितम् । श्रुत्वा तुमेन्द्रियकुंजरान् समदनान् रुघंतु ते दुर्जयान्, विद्वांसो विषयाटवीषु सततं संसारविच्छित्तये ॥ इति श्रीसज्जनचित्तवल्लभं समाप्तम् । 6630. सभातरंगिणी ॥ श्रीरामजी ॥ किचिदाश्रय सौन्दर्याद्वतशोभास माध्वयि ( श्रयि ) । कान्ताविलीचने न्यस्तं मलीमसमिवाञ्जनम् ॥ ६ ॥ न विश्वसेत्कुमित्रे च मित्रे नैव च विश्वसेत् । कदाचित्कुपितं मित्रं सर्वं गुह्यं प्रकाशते ॥ २६ ॥ दह्य 145 For Private & Personal Use Only www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy