SearchBrowseAboutContactDonate
Page Preview
Page 786
Loading...
Download File
Download File
Page Text
________________ 144 OPENIGN CLOSING OPENING CLOSING CLOSING Catalogue of Sanskrit & Prakrit Manuscripts Pt. III-B ( Appendiæ) परेंगितज्ञानसेवनचतुरसदोमंडन मौलि विराजमानवरमुकुटरत्नराजि मंडितमहाध्यं तरमरकतमरणमरीचिचयचुंबित चरणपीठेषु ॥ इति शूद्रस्य विवाहे प्रशस्तिः । 6609. पत्रलेखन विधिः प्रथम्मी गथथन्मयकानां लेख लिखन विधिलिख्यते Jain Education International स्वस्ति श्रीषनं मनोज्ञनवनं त्रेलोक्यलोकावनं, विद्यावल्लिवनं प्रहष्टभुवनं सौभाग्यतूभावनं । क्लृप्तेन लवनं शिवध्वजवनं श्रेयोवनीजीवनं, पापाचेयवनं यौभूशा निधवनं पाश्र्व स्तुवे पावनम् ॥ १ ॥ स्वस्तिश्री मकरं सरोरुहकर गांभीर्य रत्नाकरं, श्याम श्यामकरं जगद्दिनकरं कीर्त्याजितोषाकरम् । वस्तारातिकरविदास्त मुकरं श्रीपद्मपद्माकरं, बुद्धांगीप्रकरं समाब्धिमकरं पाश्वं स्तुवे शंकरम् ।।२। स्वस्तिश्री चतुर्विंशतिजनपदपंकजं प्रणम्य श्रीक्षतिप्रतिष्टनगरात् धर्मघोषगरि - तिवीरपुर श्रीपुरनगरे सुश्रावकपुण्यप्रभावक श्री जीनः ज्ञामुगटमंडितोत्तमांग श्रौदार्यगांभीर्यधैर्यवर्य चातुर्यादिसर्वगुणालंकृतसर्वाङ्ग सकल श्रोधर्माविस र प्रस रद्दानल हरीत रंगएकान्तश्री देवगुरुदृढभक्तिरंगनोदायं गांभीर्यं धेय्र्यादिसकलगुण सुन्दरप्रभावक पुरंदरश्रीसंघ मुख्यश्रीजीन शासन सर्वावसर श्रावध्वनं संघमुख्य संघनायक सा श्रो लखीये । 6624. लौकिकन्यायसुभाषित संग्रहः श्रीगणेशाय नमः । यत्कीर्तिप्रभया शुक्लभुवने मायाप्रभावैः प्रभो र्नीलादेर्जनिता प्रतीतिरचला द्यौः संवृता शोभते ॥ च्छोडुगणैः समे गुरुरहो हार्दान्धकारापहा, श्रीमद्रामदयालुग्दुिरमलो मोदाय भूयात्सदा ॥ १ ॥ नत्वा शभुं हरि गौरीं विधि ढुंढि च भारतीम् । क्रियते रघुनाथेन लौकिकन्याय संग्रहः ||२| यो ब्रह्माश्च विष्णुर्वसुतनुरपि यो यश्च गौर्यादिमूर्तियश्चात्मा सर्वजंतोः श्रुतिशिखरगिरां पश्च तात्पर्यभूमिः । यस्याबोधात्समुत्थो व्रजति च विलयं यस्य बोधात्प्रपंचस्तं शुद्ध संप्रपद्ये शिवममरमजं शंभुमीशानमीड्यम् ॥ ४ ॥ ॥ इति श्रीरघुनाथ वर्मणा विरचितो लोकिकन्यायसंग्रहः समाप्तः । For Private & Personal Use Only www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy