________________
Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection)
143
तुधिरेतावती ते स्युर्वरोऽयं मयका तव । दत्तप्रोच्येऽपि मंदोऽपि ययौ स्थानं निजं मुदा ।।८।। गंधारबंधिरे संघः पत्पदूजोसमीहितम् । चकार शनिसंबंध पंडितः पद्मसागरः ॥२१॥
इति श्रोशनिप्रबंधवार्ता सम्पूर्णा । संवत् १७१६ वर्षे फागुण सुदो ६ दिने ।
COLOPHON
Post-colophonic
OPENING
CLOSING
6606. किमिन्दु-श्लोकस्य व्याख्या
श्रीगणेशाय नमः। किमिन्दुरिति । अत्र किमु मुखमिति ज्ञात्वापि किम् इत्युत्प्रेक्षणात् । मुखादीनां निश्चयः। ततश्चानिर्णयांतो वितर्कः । तथाहि-विष्वग्विसारिलावण्यपूरपरिवेषमुखीं सौधांत:स्थितसोपानमार्गेण प्रासादशिखरमरोहमाणां मुखमात्रदृश्यां मुखसौरभलुभ्यदलिपटलान्वीयमानमुखीमालक्ष्य कश्चिद्वितर्कयति ।
अन्यत्रापि दुर्वारस्मरमार्गरणा इति । अनिर्णयांतं दृढीकर्तुमबलापदोपादानम् । त्रिजगज्जत्रस्य मनोजमहावीरस्य जगद्विजयकसाधनीभूता कथमबला स्यात् ।
नूनं हि ते कविवरा विपरीतबोधा ये नित्यमाहुरबला इति कामिनीस्ताः ।। याभिविलोलसर (तर)तारकदृष्टिपातः,
शक्रादयोऽपि विजिता अबला: कथं ताः ।। इति तथैवानिर्णयांतो व."ध्वनिः ।
इति बालचन्द्रकृतः श्लोकार्थः सम्पूर्णः । संवत् १६७० वर्षे पौष शुदि प्रतिपत् शनो लिखितं मुकुन्देन ।
COLOPHON
Post-colophonic
OPENING
6607. चतुर्वर्णविवाहप्रशस्तिः श्रीॐ स्वस्ति श्रीमत्सकलविद्याविनोदरसरसिकविराजमानसन्मंडलीसमाजसन्मंडनविहितदि ग्वजयवादीद्रदम ईनविद्वज्जनकमलकुलप्रकाशनमार्तडमूत्तिषु सदाचारचरणपरिलब्धगरिष्ठप्रतिष्ठावशीकृतवसिष्ठादिमुनिगणजेगीयमानयशश्चंद्रकरधवलीकृतजगत्रितयेषु निखिलनरदनुजपूज्यपादाब्जपरमसुरनिकरमौलिभूषायित मुकुटमणिराजरंजित महाध्यंतरमाणिक्यविस्फुरकिरणनीराजितचरणपीठसहस्राक्षसमसामतेरिताज्ञावचनेषु |॥१॥ इति ब्राह्मणस्य गोत्राचारे प्रशस्तिः ।
स्वस्ति श्रीमत्सकलस्वधर्माचरण विख्यातसत्कीतिप्रचारितनामाहूत भिक्षुजनाभिलाष. पूरणकृतार्थीकृतनिज मनुष्यावतारेषु गुरुजनपरिचर्यापरायणविदितगोविप्रनारायणगुणानुवादगायनश्रवणविषयीविहितरामायणदान साधितदक्षिणोत्तरायणसमप्रतिष्ठासागरेषु
CLOSING
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org