SearchBrowseAboutContactDonate
Page Preview
Page 785
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) 143 तुधिरेतावती ते स्युर्वरोऽयं मयका तव । दत्तप्रोच्येऽपि मंदोऽपि ययौ स्थानं निजं मुदा ।।८।। गंधारबंधिरे संघः पत्पदूजोसमीहितम् । चकार शनिसंबंध पंडितः पद्मसागरः ॥२१॥ इति श्रोशनिप्रबंधवार्ता सम्पूर्णा । संवत् १७१६ वर्षे फागुण सुदो ६ दिने । COLOPHON Post-colophonic OPENING CLOSING 6606. किमिन्दु-श्लोकस्य व्याख्या श्रीगणेशाय नमः। किमिन्दुरिति । अत्र किमु मुखमिति ज्ञात्वापि किम् इत्युत्प्रेक्षणात् । मुखादीनां निश्चयः। ततश्चानिर्णयांतो वितर्कः । तथाहि-विष्वग्विसारिलावण्यपूरपरिवेषमुखीं सौधांत:स्थितसोपानमार्गेण प्रासादशिखरमरोहमाणां मुखमात्रदृश्यां मुखसौरभलुभ्यदलिपटलान्वीयमानमुखीमालक्ष्य कश्चिद्वितर्कयति । अन्यत्रापि दुर्वारस्मरमार्गरणा इति । अनिर्णयांतं दृढीकर्तुमबलापदोपादानम् । त्रिजगज्जत्रस्य मनोजमहावीरस्य जगद्विजयकसाधनीभूता कथमबला स्यात् । नूनं हि ते कविवरा विपरीतबोधा ये नित्यमाहुरबला इति कामिनीस्ताः ।। याभिविलोलसर (तर)तारकदृष्टिपातः, शक्रादयोऽपि विजिता अबला: कथं ताः ।। इति तथैवानिर्णयांतो व."ध्वनिः । इति बालचन्द्रकृतः श्लोकार्थः सम्पूर्णः । संवत् १६७० वर्षे पौष शुदि प्रतिपत् शनो लिखितं मुकुन्देन । COLOPHON Post-colophonic OPENING 6607. चतुर्वर्णविवाहप्रशस्तिः श्रीॐ स्वस्ति श्रीमत्सकलविद्याविनोदरसरसिकविराजमानसन्मंडलीसमाजसन्मंडनविहितदि ग्वजयवादीद्रदम ईनविद्वज्जनकमलकुलप्रकाशनमार्तडमूत्तिषु सदाचारचरणपरिलब्धगरिष्ठप्रतिष्ठावशीकृतवसिष्ठादिमुनिगणजेगीयमानयशश्चंद्रकरधवलीकृतजगत्रितयेषु निखिलनरदनुजपूज्यपादाब्जपरमसुरनिकरमौलिभूषायित मुकुटमणिराजरंजित महाध्यंतरमाणिक्यविस्फुरकिरणनीराजितचरणपीठसहस्राक्षसमसामतेरिताज्ञावचनेषु |॥१॥ इति ब्राह्मणस्य गोत्राचारे प्रशस्तिः । स्वस्ति श्रीमत्सकलस्वधर्माचरण विख्यातसत्कीतिप्रचारितनामाहूत भिक्षुजनाभिलाष. पूरणकृतार्थीकृतनिज मनुष्यावतारेषु गुरुजनपरिचर्यापरायणविदितगोविप्रनारायणगुणानुवादगायनश्रवणविषयीविहितरामायणदान साधितदक्षिणोत्तरायणसमप्रतिष्ठासागरेषु CLOSING Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy