SearchBrowseAboutContactDonate
Page Preview
Page 784
Loading...
Download File
Download File
Page Text
________________ 142 OPENING CLOSING COLOPHON OPENING Catalogue of Sanskrit & Prakrit Manuscripts, Pt. III-B (Appendix) 6600. पंचाख्यानसारः श्रीगणेशाय नमः । ॐ नमः श्रीसरस्वत्यं ॥ CLOSING Jain Education International नवा ब्राह्मीं वृहत्पंचतत्रमुद्भियते मया । संक्षिप्तरुचिसत्वार्थं चात्मनो बुद्धिहेतवे ॥१॥ अस्ति दाक्षिणात्ये जनपदे महिलारोप्यं नाम पुरम् । तत्र सकलार्थशास्त्रवित् प्रमरशक्तिर्नाम राजा तस्य त्रयः पुत्राः परमदुर्मेधसः, उग्रशक्ति: अमरशक्तिः वसुशक्तिश्च । अथ तान् महामूर्खान् समालोक्य राजा सचिवानाहूयोवाच भो ज्ञातमेतत् यन्ममंते पुत्राः शास्त्रविवेकरहिता इति उक्तं च अज्ञात मृत मूर्खेभ्यो मृताजातौ सुतौ वरम् । यतस्तो स्वल्पदोषाय यावज्जीवं जडो दहेत् ॥ इत्यादि बहुप्रकारं खेदं कृत्वा लुब्धकः स्वगृहं गतः । श्रथ तस्मिन्दूरं गते सर्वेऽपि ते arraर्मादयो चित्रांगो हिरण्यश्च सुहृद एकत्र मिलित्वा परस्परं समालिंग्य पुनर्जाता इव श्रात्मानं मन्यमानास्तदेव सरस्तीरमासाद्य महता सुखेन सुभाषितकथागोष्ठीविनोदेन प्रमुदिताः कालं नयति स्म एवं ज्ञात्वा विवेकिभिम्मिंत्रसंग्रहः कर्त्तव्य एव इतर मित्र : सह व्याजेन वर्तितव्यम्; उक्तं च यो मित्राणि करोत्यत्र न कौटिल्येन वर्त्तते । स परां श्रियमाप्नोति न केनापि स वच्यते ॥ इति श्रीविष्णुशर्माचार्य विनिर्मिते वृहत्पंचाख्यानकसारे श्रीधनरत्नाचार्यसमुद्ध ते मित्रसंप्राप्तिनाम द्वितीयं तंत्र समाप्तमिति । थारभ्यते काकोलूकीयनाम्नस्तृतीयं तंत्र । 6603. शनि प्रबन्धः श्रय शनिप्रबंध लिख्यते ॥ श्रवत्यामन्यदा ज्योतिर्विज्ञेयर्षदि (यं यदि ? ) संस्थितः । राजा श्रीविक्रमादित्यः पप्रच्छ ग्रहसरिताम् ॥ १ ॥ तकोत्वकग्रहः सारः सूर्यः सर्वप्रकाशकः । एकश्चात्वकग्रहः सारः चन्द्रो नेत्रामृतांजनः ॥ २॥ इत्युक्तऽपि शनैः पादी नामुंचद्विक्रमो नृपः । वरदानग्रहं युक्तो वारं वारं चकार च । ७८ ॥ रंजितस्तद्वचो युक्ता शनिः प्राह नरेश्वरम् । यो वक्ष्यति कथामेतां तस्य न स्यां व्यथाकरः ॥७६॥ For Private & Personal Use Only www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy