SearchBrowseAboutContactDonate
Page Preview
Page 783
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) 141 नुभवकालं निनाय । चेतो हृदयं स्वांतं हृन्मानसं मन इत्यमरः । वासवदत्तामधिकृत्य कृताख्यायिका वासवदत्तामधिकृत्य कृते ग्रंथे इत्यर्थे वृद्धाच्छः। तस्य लुबाख्यायिकाभ्यो बहुलमिति लुप् । वासवदत्ता समाप्तति पाठस्तु भ्रममूलकः । CLOSING के न वासवदत्ताया अलंकारा: प्रसाधका:। दर्पण केचनेक्ष्यते व्याख्याने वरभूषणे ॥१॥ दोषः कृतौ सुमतयो मम कोपि चेत्स, युष्माभिरत्र कृपया विनिवारणीयः । प्रार्ताः खगा: समवलोक्य सवर्यबाधा, नि:शक्तिका अपि कुन्ति यतः समंतात् ॥२॥ त्रिलोकचन्द्रात्मज कृष्णरामसून स्त्रिपाठी शिवरामनामा । व्याख्यामकार्ष कृतिनः सुबधोः कृतेरिमा कांचनदर्पणाख्याम् ॥ COLOPHON इति श्रीशिवरामकृता दर्पणाख्या वासवदत्ताव्याख्या । सं० १८५७ । 6588. वीरनारायणचरितम् OPENING (On of 3a) ......नवनारंगसंगिभिभुजंगलतापरिष्ठ(वं)गधन्यतरुणयुगद्र मैललितलवलीलतालिगितलवंग-रवरहारिभिः हारीतहरितहरिद्रादलैः प्रच्छायोपचित,गिवेरपरिपाटिभिः पक्ष्मलित सूरणः प्रतिनवजाजिराजिभिः कुटिलशुकत्रोटितकोटिपाटितदाडिमस्तोमाकोशकोशातकीगुच्छसंचयसंछन्नवृत्तिभिरुद्वल्लकारवेल्लवल्लीवलयः पटुतरपटोलपरिणाहैः कोमलालाबुशालिभिः पुष्यत्पुष्पलतैरुरतरर्वारुनिगदितैवरासाररहितवाहताभ्युदयैरखिलभुवनाभिरामैरारामः सुलभरामणीयकातिशयसततविलिखितहालिकहृदयहलहलकः शस्वत्परिपालनपरायणाने कसरिकदारिकाकलितकोलाहलाकुलितचपलविहगकुलैरदूषितोन्मेषकोदृशः श्यामलश्यामाकसंहतिभिरनवावरकवहुकार कः समुद्गतमुद्गसामग्र्यरनणुकचणकचरणः संरिककुटुंबिनोसादरान्ववलोकित बादरोदयमसृणमसूरस्थलैः... ..........विश्वावसुनिभाना गायकानां निरवद्यवीणातोद्यानुसृतानि अमृतस्यंदोनि गीतानि निर्विशन् अनुपमलावण्यसाराभिदनु तलक्ष्मीविभ्रमाभिः प्रगल्भ युवतिभिः सफलयन् यौवनं सरसकविकाव्यश्रवणेन को प्रतिदिन मलं कुर्वन् अानन्दस्य परां कोटिमवाप्य सर्वोत्कर्षेण वर्तमानः साक्षाल्लमी(क्ष्मी) समुच्चार्यमाणजेजीवशब्दो निरंतरप्रणत सामंतनरेन्द्रमोलिमालामकरंदसुरभितचरणारविन्दो जयति विश्वाधिक वभवो वेम . भूपाल:। इति गद्यकविसार्वभौमस्य पद्यकविपरमेश्वरस्य शब्दप्रपंचचतुराननस्य वत्सकुलCOLOPHON तिलकस्य महाकवेरभिनवबाणस्य* कृतौ श्रीवीरनारायणचरिते पचमोल्लास: समाप्तः सम्पूर्णमिदं वीरनारायणचरितं ॥छः।। Post-colophonic सं० १९४८ का प्राषाढ शु० ११ भृगौ लिखितं काशिनाथेन । *The name of the poet was वामनभट्ट son of कोमतियज्वन् and grandson of वरदाग्निचित्। CLOSING Jain Education International www.jainelibrary.org For Private & Personal Use Only
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy