SearchBrowseAboutContactDonate
Page Preview
Page 782
Loading...
Download File
Download File
Page Text
________________ 140 Catalogue of Sanskrit & Prakrit Manuscripts Pt. III-B (Appendic) CLOSING इति उक्त्वा राजा स्वहस्तेन खङ्गमादाय स्वशिरः छेत्तुं प्रारेभे । पश्चातालेनागत्यामृतं तयोरुपरि निक्षिप्तं । ततः क्षणेन द्वावपि जीवितौ । राजा हर्षो जातः विजेतव्या लंका चरणतरणीयो जलनिधिविपक्षः पौलस्त्यो रणभुवि सहायाश्च कपयः । तथाप्पेको रामः सकलमवधीद्राक्षस कुलं, क्रियासिद्धिः सत्वे वसति महतां नीपकरणे॥ संवत १७११ वर्षे श्रावणः मासे शुक्लपक्षे दशम्यां तिथौ शुक्रवारे लिखितं श्रोफतेपुरमध्ये पोष्करज्ञातीयेन मूलचंद्रण स्वपठनार्थ । इति श्रीमाधवानल-कांमकंदलाकथा समाप्ता ।। COLOPHON Post-colophonic 6587. वासवदत्ताऽऽख्यायिकायाः काञ्चनदर्पणाख्या व्याख्या ॥ श्रीगणेशाय नमः ।। OPENING यां रक्ततामतितरामतुलां दधानो दिकप्रौढदारगहयोरनवप्रवासः । योषिद्वयीपतिविडंबनभृत्स शश्वस्पायादपायसमुदायहरो रविनः ॥१॥ एकोऽन्ते द्विसमस्त्रिलोचन इति ख्यातश्चतुभिस्स्तुतो वेदैः पंचमुखः षडाननपिता सप्तर्षिभिर्वन्दितः । अष्टाङ्गो नवतुल्य अमरगणो वासो दशाशा दध. त्स्वश्च कादश सोऽवतान्नविजितो यो द्वादशात्मांशुभिः ॥२॥ भूदेवानां नदेवानामाशिषां प्रणतेः पदम् । देवतायाः प्रसादेन वाचां सिद्धः परं पदम् ॥३॥ CLOSING समरप्रदोषस्य रणरजनीमुखस्य, पतितेन महापातकिनैव विमुक्तगोत्रेण, गोत्रं वंशः गोत्रा पृथ्वो। आशंकित ऊोभंगो येन । पक्षे उरुर्महान्भंगः पराजयः शरतल्पं शर. शय्या० चिराय० कार्तिकशुक्ल दशमीमारभ्य माघशुक्लाष्टमीपर्यन्तमित्युदयशंकरपाठका: अत्रोपपत्तिस्तु तेषां कृतो कृव्या । पक्षे चिराय चिररात्रयः चिरस्येति चिरार्थका' इत्यमरः। विक्लवीकृतं विह्वलीभूतं सर्वाङ्गं यस्य । शक्तेर्बलस्य मोक्ष त्यागं, पक्षे शवतेर्वासवदत्ताया अमोधायाः मोक्ष। घटोत्कचे त्याग 'शक्तिरायुधभेदे स्यादुत्साहादी वले स्त्रियामिति हेमचद्रः । निधनं मरणं, मरणं निधनोऽस्त्रियामित्यमरः । प्रतियत्र (पन्न) वृत्तांतेन ज्ञातवृत्तांतेन । कर्मणि क्तः । आर्यपुत्र, कंदर्पकेतो, क्षणेन बहुदुःखं भवद्वियोगजमनुभवंती मां विलोक्य शापं शिलामयत्वरूपं आर्यपुत्रस्य करस्पर्शावधिरंतोऽस्य तादृशमकरोत् । नागरोक्तार्यपुति नोटयोक्त्या च प्रयुज्यत इति भरतः । ततः कंदपंकेतुः समं वासवदत्तासंगसमकालमागतस्तेन मकरंदेन वासवदत्तया सहितः स्वपुरं कुसुमपुरं गत्वा हृदयं मनो ऽनतिक्रम्य यथाहृदयं मनोनुरूपमभिलषितं येषु तानि सुखानि संभोगशृङ्गारसंबंधीन्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy