SearchBrowseAboutContactDonate
Page Preview
Page 781
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) COLOPHON OPENING OPENING / कोलीनेनेति । 'स्यात्कौलीनं लोकवादे' इत्यमर: रतिरससागरतरंगेरिति योवनविलासात रंगत्वेन स्नपिताः । सागरतरंगैरपि मेघद्वारा दृष्टिः पात्यते लिखितं नामेति सौभाग्येन शशिनि नाम लिखितं श्रहमुत्कृष्टमिति शशिरूपसमुचितपत्रः सौभाग्येन लिखितमित्यर्थः । ऐदवीभिरिति । कलाभिर्वेदग्ध्यादिभिरमृतं दृष्टं यथा ऐंदवीभिः कलाभिरमृतवर्षणं क्रियते सांप्रतं युक्तम् । बंघकीघाष्टय मिति । पुंश्चलीषमंणीबंधक्यसती कुलटेश्वरीत्यमरः । अप्रबुद्धो ज्ञानी । इति श्रीकादंबरी पूर्वार्ध विषमपदविवरण समाप्तं ॥ Jain Education International 6580. भोजप्रबंध: ॥ ऐं नमः ॥ अश्वसेनि जिनं नत्वा गोतमादिगणाधिपान् । चरित्रमन्नदानस्य कुर्वे कौतूहलादयम् (दिदम् ) ॥ १ ॥ पूर्वभवे यथा दानं दत्ते भोजनृपेण तु । प्रबंध तस्य वक्ष्यामि भव्यानां बोधहेतवे ॥ २॥ प्रपंचकरिमादाय यावन्नायाति कोष्टिकः । तावत्कन्यासमादिष्टं मार्पितुं न जान से ॥ ६१ ॥ कोटिको यथापूर्व माध्यं कैर्माप्यते यथा । मापमति तथा रीत्या ह्यन्यत्वं वेत्सि तद्वद ॥६२॥ + + उभयोरपि वृत्तांतं श्रुतम्भूपेन । + + + + 6582. माधवानल - कामकन्दला - कथा ॥ श्रीगणेशाय नमः ॥ प्रणम्य परया भक्त्या हंसयानां सरस्वतीम् । तस्याः प्रसादमासाद्य करिष्यामि कथामिमाम् ॥ १ ॥ अस्ति संसारतिलकभूता पुष्पावती नाम नगरी । निरामया निरार्तका: संतुष्टाः परमायुषः यस्यां निवसंति सुखैः कालज्ञाता इव प्रजाः ॥ 139 तत्र राजा गोविन्दचन्द्रो नाम । तस्य राज्ञी सप्तशतानि तासां मध्ये रुद्रा महादेवी पट्टराज्ञी । यतः योषितां चत्वारो ( चतस्रो ) जातयः । प्रथमतः पद्मिनी, तस्या लक्षणं सम्पूर्णेन्दुमुखी विलोलनयना पीनस्तनी दक्षिणा, मृगी विचारविदसुरभि: श्यामाथ गोरद्युतिः । अल्पाहाररती विलासकुशला हंसस्वना सद्गतिलज्जालुर्गुरुदेवपूजनपरा स्यान्नायिका पद्मिनी || ३॥ For Private & Personal Use Only www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy