SearchBrowseAboutContactDonate
Page Preview
Page 780
Loading...
Download File
Download File
Page Text
________________ 138 CLOSING COLOPHON Post-colophonic OPENING Catalogue of Sanskrit & Prakrit Manuscripts Pt. III-B ( Appendix) देहद्वयेति - प्रबाशंकरी नमस्कुर्वे || अनन्तरनमस्कारेवाभीष्टसिद्धये उभयोपादानं शक्तेर्वागात्मकत्त्वात् भगवतः श्रर्थात्मकत्वाद् विकलशब्दार्थ परिस्फूर्त्यर्थमिति बोध्यम् । देहद्वयेत्यादिविशेषणद्वयेन उत्तरथेन संधितायाः पूर्वं पितृकृतपूर्व कादम्बर्यां श्रर्धनारीश्वरविग्रहवदभेदः संदर्भशुध्या सूचितः । सृष्टेगुरू उत्पत्तिनिमित्तकारणभूतावित्यर्थः ॥ १ ॥ CLOSING Jain Education International व्याघूति व्याधूतानां कंपितानां केसराणां स्कंधबालानां सटाः ताभिः श्रभक्तानां विशेषेण करालं भीषणं मुखं यस्येति || २ || ...... अत्र सा पत्रलेखा कुतः स्यात् हि यस्मात् कारणात् खलु निश्चयेन, रोहिणी ब्राह्मी शप्तं शापग्रस्तं मामुपश्रुत्य, प्राकर्ण्य आवज्यं श्रावर्जनां कृत्वा श्रात्मलोकं चन्द्रलोकं विसर्जिता प्रेषिता चासतेर्या रात्रिः । श्रप्रार्थिता सुरतपरिसमाप्तियस्यामित्थंविधा या त्रपा लज्जा तथा सुभगं । नंगमजनाः । नंगमो नयपौरोपनिषद्वृत्तिषु चारिणजे इति हैमः । उत्फुल्ल सहस्रपत्रनिवहो यस्मिन्न ेतादृशं उदकं जलं तं वहतीत्यंवंशीले । उदकस्य उदादेशः, अपरिसमाप्तानि अपरिपूर्णानि । अपुनरुक्तानि कदाचिदसेवितानि प्रतिदिननवीनानीत्यर्थः । तानि तानि वक्तुमशक्यानि । इति रानडे इत्युपनामक शा (सा) मरायांगजेन विष्णुशर्मणा श्रीबादशाह अकब्बरजलालुद्दीनाश्रित- महोपाध्यायश्रीभानुचंद्र महापंडितांतिवासिमहोपाध्याय श्रीसिध्धचंद्रमणिपंडित सार्वभौमविरचितकादंबर्युत्तरार्धटीकानुसारेण टिप्पणिका संक्षेपेण ग्रंथाशयज्ञानार्थं निर्मिता समाप्ता । शके १७८९ प्रभयनाम संवत्सरे मार्ग० शु० ५ रवीवार । 6576. कादम्बरी - विषमपदविवरण- टोका ॥ श्रीगणेशाय नमः ॥ करवलयितशेषो मोक्षलक्ष्म्या निवेशः सकलजनमहेशः स्वर्धुनीशीत केशः । सुरनुतवरवेषस्तत्व विद्योपदेशस्तिल कितसु निशेश श्चिद्विशेषोऽवताम्नः ॥ १ ॥ ॥ तंतुंगतुंण्डस्तान्मुदे नः पार्वतीजनिः । हेरंब : प्रबलारातिविघ्न कुंजर केसरी ॥२॥ श्रखण्डं सच्चिदानंदमवाङ्मनसगोचरम् । श्राविरक्तपुरोवस्कतदौपनिषदं मम ||३|| श्रनादिसदाचारप्राप्तकर्तव्यता कं विघ्नविघाताय कृतं मंगलमादो शिष्यशिक्षार्थमानिबध्नाति । रजोजुष इति प्रजाय नम इत्यन्वयः, विशेषणमहिम्नः, विशेष्यं प्रत्याययितुं विशेषणान्याह ॥ सर्गस्थितीति । विशेषगंरेव विशेष्यबोधाद्विशेष्यवाचकपदानुपादाननिबंधनं न्यूनपदत्वं न देश्यं । श्रयमुदयति मुद्राभंजनः पद्मिनीनामित्यादिवत् । ++ | दुःखासिकेति । दुःखावस्थितिर्दुःखासिका । पुरुषविषय किंपुरुषदेश श्रपि चास्या इति । न प्रावर्त्तत वाणीत्यनेनान्वयः । श्रपहस्तितः वंचितः । For Private & Personal Use Only www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy