SearchBrowseAboutContactDonate
Page Preview
Page 779
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) 137 ........... .... ... मंदारमकरंदाख्यां चन्द्रदेवकृतेः शुभाम् । टोको शीघ्रण बोधाय कुर्वे माधुर्यरंजिनीम् ॥२॥ निष्प्रत्यूहसमाप्तये चिकीर्षितस्येवदेवतां ध्यायति । CLOSING OPENING राजाभेति-राजाभास्या-भासमानस्वर्णकर्णस्वपिस्वरा सारापाला पातु लोलाऽसी विकस्वनभासुरा-इति पदच्छेदः । सेति तच्छन्दबलाद्येति लभ्यते । या राजाभास्या चन्द्राभमुखी । राजा चन्द्रो नयो राजेतिमंजरी । स्वं पातीति स्वयं द्रब्यसाध्यमित्यर्थः । मुक्ताफल. मितियावत् । स्वपमस्यास्तीति स्वपि भूषणमितियावत् । कर्णयोः स्वपि कर्णसंबंधि भूषणमित्यर्थः । स्वरः गानं भाषणंवा। कर्णस्वपि च स्वरश्च कर्णस्वपिस्वरौ च स्वर्णकर्णस्वपिस्वरो भासमानौ स्वर्णकर्णस्वपिस्वरौ सुवर्णमयकर्णभूषणे शोभनाक्षरयुक्तभाषणे पस्या: सेति तथोक्तं। स्वरो गाने भाषणे नासिकानिले । उदाभादौ च षड्जादावकारादीध्वनी पुमानित्यनेकार्थः । अराणामिदमारं चक्र तेन पासमंतात्पालयतीत्यारापालो विष्णुः तेन सहिता सारापाला। स्वनस्य भासं तस्याः सरः मालादिकस्य स्वन मासर इव मासरो यस्याः सा तथोक्ता। लोला अस्थिरा सा लक्ष्मीः पातु रक्षतु पा रक्षणइत्यस्माल्लोट् । + + + 6572. कथाकौतुकम् ......................वीश्वराः । निधाय विपुलां कीत्तिं सुस्थिरां भुवनत्रये। नावशिष्टः कविः कश्चित्तेषां यो पत्तनान्भवेत् (?)।। क्षमः शि (क्ष)यितुं स्वल्पकाव्यशक्तियुतान्स्वयम् । तस्मादेह्य(वा) धुना कालं गतिं वीक्ष्य शुभाशुभम् । काव्यं यद्यस्ति ते शक्तिर्विधातु कुरु सत्वरम् ।। मनुष्यभावमाश्रित्य त्वां च निस्तारकं प्रभुम् । सोऽहं वसामि चेद्देववर कस्य विडम्बना । याचे त्वमेव वरदं वन (र) मेकं महेश्वर । भूयान्मम भवद्भक्तिर्लोकद्वयहितावहा पिता बंधुः सुहृत्स्वामी शरण्य: सर्वदेहिनाम् । अनन्यशरणं नाथ रक्ष मां परमेश्वर ।। इति यवनभाषापारंगमपंडितश्रीवरविरचिते कथाकौतुके पंचदशं कौतुकम् । समाप्तञ्चामिदं शास्त्रम् । १४०० CLOSING COLOPHON OPENING 6575. कादम्बरी-टिप्पणिका श्रीगणेशाय नमः ॥ श्रीगुरुभ्यो नमः । कादंवयुत्तरार्धटिप्परिणकाप्रारंभः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy