SearchBrowseAboutContactDonate
Page Preview
Page 778
Loading...
Download File
Download File
Page Text
________________ 236 Catalogue of Sanskrit & Prakrit Manuscripts Pt. III-B (Appendice) नत्वा श्रीमद्रामचंद्र गुरु श्रीविठ्ठलं तथा । गजेन्द्रचंपूग्रंथस्य स्फुटो टीका करोम्यहं ॥३॥ श्रीमद्गुरुचरणा: प्रारब्धग्रंथसमाप्ति कामनापूर्तये शिष्टाचारपरिपालनार्थे चादी त्रिमिः पद्यमंगलमाचरति पूर्णकाममिति । अहं श्रीराम नमामि, कथंभूतं श्रीराम पूर्णाः कामाः मनोरथाः यस्य तं, पुनः की० कामवत्, मदनवत् अभिराम: सुन्दर: तमिति । ररक्षेति, असौ स: विलक्षणः अनिर्वचनीयविशेषशाली। एतादृशः हरिः भगधन्नारायण: वरीवति सर्वोत्कर्षवत्तया राजते............. । CLOSING ॥ श्रीरामाय नमः ॥ श्रीरामः शरणं ममः ।। पूर्णकामं गुणग्रामं विश्राम कामविद्विषः । कामाभिराम श्रीराम मेघश्यामं नमाम्यहम् ।। ररक्ष यः कुंजरचक्रशक्रं नक्रस्य चक्रेण विपाट्य वक्त्रम् । सदानव (वन)स्थः खरहेतिहस्तो हरिवंरीवत्ति विलक्षणोऽसौ ॥ सत्कुंजरस्य चरणं सुदृढं निपीडयमेकान्तभावमवलंब्य मुमुक्षुणेह । श्रीमत्सुदर्शनमवाप्य निजस्वरूपं यामो(प्राप्नो) दसाविति निदर्शनमस्य नक्रः ॥४६ । तेनेभेन सरूपतां गतवता सद्योनुयात: परां, कोत्ति पापहरां शरच्छशधरज्योत्स्नाभराडंबराम् । एतस्मिन् भुवने निधाय गरुडस्कंधाधिरूढो नवं, श्रृण्वन्सामरवं जगाम सरवं धाम स्वकं श्यामलः । ५०॥ तेनेभेनेति-सरूपता हरिणा समान रूपं यस्य तस्य भाव स्तां गतवता प्राप्तवता मातंगेन गजेन्द्रेण अनुयात: अनुलक्षेण गतः हरिः भगवान् पापं किल्विषं हरति नाशयति तां शरदः शरत्कालसंबंधी यशशधरश्चंद्रः तस्य ज्योत्ना चद्रिका तस्या निभं सदशं प्राडबर यस्याः तां स्वका स्वकीयां कीति यशः एतस्मिन् जगति निधाय स्थापयित्वा गरुड़स्य स्कंधे उपविष्टः स्थितो भूत्वा नवं मधुरं साम्नः वेदस्य रवः गानध्वनिरूप: गरुडपक्षपातजनित: तं श्रृण्वन्नाकर्णयन् सन् संभ्रमात् वेगतः स्वकं स्वीयं परमं उत्तम धाम वैकुण्ठाख्यं स्थानं जगाम गतवान् ॥५०॥ इति श्रीमद्राजाधिराजरामचन्द्रचरणाविरतस्मरणावदानचित्तवृत्त: पंडावत्परिषपरिपूजितपादपंकजस्य विठ्ठलपंतस्य कृतेगंजेन्द्रचम्प्वाः टीकायां तृतीयोल्लासः । शक १७९२ प्रभवनाम संवत्सरे प्राश्विन शु. १२ भृगौ इदं पुस्तकं समाप्तस् ।। COLOPHON Post-colophonic & 6568. मन्दारमकरन्दचंपूटीका , ॥ श्रीमते हयकंधराय नमः ।। OPENING परात्मपादपाथोजपरागपरमाणवे। नमः श्रीकान्तसीमन्तसारसिंदूरबिन्दवे ।।१।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy