SearchBrowseAboutContactDonate
Page Preview
Page 777
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) 6555. सत्संगविजयनाटकम् श्रीकृष्णाय नमः | OPENING CLOSING COLOPHON & Post-colophonic OPENING Jain Education International श्रपि च - कालिन्द्याः पुलिने कदम्बविटपिप्रत्यग्रशाखास्थलीमारूढा कलकूजितेन नितरामानंदयन्ती जनान् । शृंगारैकरसार्द्र देहल तिका सा लौकिकी कोकिला, काप्येषा कलिकल्मषैः कलिलितंश्चेतश्चिरं चुम्बतु ॥२॥ नान्द्यन्ते सूत्रधारः - अलमतिविस्तरेण । राजा - भो, तत्व विचार, श्रलमधिकश्लाघया, यतः अत इदमभ्यर्थये । मुष्णं तं नवनीतमेककवलं हस्ते गृहीत्त्वा द्रुतं, धावन्तं जननीभयादिव मुहुः पद्भयां करेणाग्रतः । कांची नूपुर सिंजितप्रकटितस्मेराभिरामाननं, भक्तोद्धारपरायणं परहरि श्रीबालकृष्णं भजे ॥ १ ॥ श्रत इदमभ्यर्थये यस्येच्छावशतो विचित्ररचना ब्रह्माण्डगोला इमे स्थित्युत्पत्ति विनाशमाशु दधते श्लोकं स सत्यो हरिः । जीवास्तत्परिचारका यदि कृपादृष्टि भजेयुस्तदा । स्तोत्राहस्तदपीशभक्तिविधुरा न स्युः कृतार्थाः परम् ॥ १६ ॥ स्वधर्मे सर्वेषामभिमतिरती वास्तु सततं विवेकं विज्ञानं दिशतु निजभक्त सुविमलाम् । दुरूहध्वान्तानां विघटनपटुः श्रीशतरणिः कृपादृष्ट्या वृष्टि वितरतु जनेभ्यस्त्वविरतम् ||२०|| तच्छ्रीमद्गोवर्द्धनोद्धरणकृपा संपादनाय श्रीशद्वारं प्रतिगंतुमुत्सुकोस्मि । तत्व विचार: - देव, श्रावामपि सहैवागच्छावः । इति निष्क्रान्ताः सर्वे । इति श्रीसत्संग विजयनाम्नि नाटके सत्संगविजयो नाम पंचमोंऽकस्समाप्तिमगमत् निगमेन्दुनन्दकुमिते विक्रमवर्षेऽधिके । 6560. गजेन्द्र चम्पू: सटीका || श्रीरामभद्राय नमः ॥ श्रीसीतादेव्यै नमः ॥ श्रीहनुमते नमः ॥ पर्वताः सागरे येन दासहस्तेन तारिताः । स श्रीपतिर्जगन्नाथस्तारकेशो विराजते ॥ १॥ महादेवानंददायी प्रियनामा जनप्रियः । कविनाथो मम गुरुविट्ठलो ऽत्र विराजते ॥२॥ 135 For Private & Personal Use Only www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy