SearchBrowseAboutContactDonate
Page Preview
Page 776
Loading...
Download File
Download File
Page Text
________________ 134 Catalogue of Sanskrit & Prakrit Manuscsipts, Pt. III-B (Appendix) तथापीदमस्तु भरतवाक्यं मोदंतां हतशात्रवाश्चिर तरं धात्रीश्वरा धार्मिकाः, स्वैरोन्मीलितसस्यजालसुभगं वर्षन्तु वर्षाम्बुदाः । धीरोदारसुधीगृहेषु विहृति बाभातु पद्मालया, चातुर्वर्ण्यमपि स्वधर्मनिरतं नित्योत्सवैरेधताम् ॥२६॥ इति निष्क्रांताः सर्वे। इति जगन्नाथपंडितकृती रतिमन्मथे नाम्नि नाटके पंचमोऽकः । पोषासितषों शाके च चंद्रबाणर्षिचन्द्रके। सम्पादितं श्रीहरिणा रतिमन्मथनाटकम । COLOPHON Post-Colophonic 6549. रससदनभारणः OPENING श्रीगणेशाय नमः। प्रयते केरलदेशे प्रथितं राशष्टि कोटिलिंगपुरम् । श्रीमान् युवराजाख्यस्तत्रास्ते दीर्घदशिमुकुटमणिः ।।१। कालीकृपाकटाक्षक्षपिताखिलकलुषोघधिषणयं । रससदननामधेयं सुधियां प्रीत्यै करोति भाणमिदम् ॥२॥ CLOSING कोटिलिंगपुरे वासी युवराजो महाकविः । अरीरचदिम भाणं रोचतां सुतरां सताम् ॥१०॥ कोटिलिंगपुरे वासा भवभालाक्षिसंभवा। काली करोतु लोकानां सततं सकलं शिवम् ॥११॥ शास्त्रषु शाततमशस्त्रसमापि बुद्धिः, काव्येषु नव्यनलिनाधिकसीकुमारी। यस्यास्यतामरसलास्यरसा च वाणी, हर्ष न कस्य कुरुते युवराज एषः ।।१२।। COL HON शके १७७८ नलनामसंवत्सरे पोषे मासे शुक्ल पक्षे एकादश्यां भौमवासरे Postacolophonic एतस्य पुस्तकस्य लेखनं सम्पूर्ण । श्रीशंकरार्पणमस्तु ॥ श्रीरस्तु । अपि पुरुकृतरोढं पंडितंमन्यमूढमम तु सुकृतिरत्न हंत गृहति संतः। प्रवरिणतमवाददुरैरप्ययाप्याः, किमनणकमृणालं राजहंसास्त्यति ॥१३॥ व्याकृत्यादिसमस्तशास्त्रसमुदायांभोधिकुंभीसुतः, काव्यालंकृतिनाटकोद्धसुकृतौ काव्यस्य सत्यं समः । पुण्यः पंडितराजराजिगजताकुभाद्रिसंभेदने, दंभोलियुवराजकोविदमणिति सर्वोपरि ॥१४॥ श्रीरस्तु। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy